पृष्ठम्:सिद्धान्तशेखरः.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः 66 एतावन्तोऽपि प्रमाणिक हेतोः सरलोति हेतोर्वा विदुषामादरमाबद्दन्तो जीवन्तीत्यलमेव श्रीपतेरलौकिकपाण्डित्यपरिचयाय। एषु जातकपद्धतिः--‘औपतिपइति ’ नाम्ना प्रसिद्ध सर्वत्रैव जन्धपत्ररचना- पद्धतिरूप उपलब्धन सर्वासामपि केशव्यादिजातकपद्धतीनमादर्शभूता सर्वाभ्योऽपि प्रचना बहुधा बहुत्रापि मुद्रिताऽपि वर्तते । अत्र नत्वा तां श्रुतिदेवतां त्रिसमथज्ञानङ्गतेः कारणं तत्पादाबु रुह्र प्रसादविकसदृधो बुधः श्रीपतिः । शिष्यप्रार्थनया विचथं सकलान् दोरागमार्थान्छु - र्वे ये जातककर्मी पद्धतिमहं हराविदां प्रीतये ॥’ इत्यनेन ग्रन्थारम्भभकेन स्फुटमेव प्रतीयते यत् वराङ्कयुक्तानि तन्वादिभावानां नामानि ग्रहाणां स्थानभेदेन दृष्टिप्रमाणानि स्थान दिया।ल भिसर्गे चेष्टादृगाख्यानि बलनि सर्वेषामपि ग्रहणां अयुषां वर्षमासदिस्फुट विभागकरणनीति सर्वाणि प्रथमतः श्रीपतिनैव सयुक्तिमवलम्बः कल्पितानि कृतानि वेति । यथा भावानयनाय लग्नचतुर्थसप्तमदशमलग्नानि विज्ञाय लरमचतुर्थथः चतुर्थे. सप्तमयोः सप्तमशमयोर्दशमलग्नयोर्मध्ये समांस्त्रीन् विभागान् विधाय धनादिभावा: प्राय: श्रीपतिनैव स्वकल्पनया विहिता इति । यदिह ‘जन्मप्रयाणव्रतबन्धचलन्वृपाभिषेकादिकरग्रहेषु । एवं हि भावाः परिकल्पनयास्तेरव भावोत्थफलानि यस्मात् ॥ इति श्रीपत्युक्तस्तदनु चैतखण्डनमण्डनदिद्दरा च प्रतीयते । यथा सिद्धन्ततत्वविवेके ‘‘परम्परान्धोदितपद्धतिस्थप्रामाण्यसिद्धा अबुधैर्निरुतः । तत्सप्तमाः षट्सहिताश्च नूनं ये चेरिताः श्रीपतिभट्टपूर्वं: ।' इति कमलाकरोक्तश्चावगम्यते यदधुना प्रसिद्ध भावसाधनविधि: श्रीधतिकल्पित एवेति । एवं ‘त्रिदशत्रिकोणचतुरस्रसप्तमान्यवलोकयन्ति चराभिवृद्धितः इति वराहं तौ चरणादिप्रमाणा दृष्टिरेकत्रैव तद्राश्यादावेवेति स्वौचत्य ततोऽनु पातेन सर्वत्र ग्रहाणां दृष्टे: स्फुटमानानयनं तथैव ग्रहणां षड्यादिसाधनेऽपि वराहमिहिरक्तवहज्जातकायुक्तवचनमादाय प्रत्येकं बलानां सृष्टप्रमाणानि 3