पृष्ठम्:सिद्धान्तशेखरः.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः ११ धकोटिदं करणम्--विशत्या – लोकैः वतं -चन्द्रसूर्यग्रहणं सधनो- पायात्मकम् । यच्चास्माभिर्यथामति संशोध्य टिप्पण्या विंभूथ च निंरन्द्रकुमार- मजुमदार-महाशयाय दत्तं तेन चङ्लभाषायामनुवादौवतं कलकत्ताविश्व विद्यालययन्त्रालये वर्तते । प्रायो घटिकार्धमात्रसाध्यया तद्रोत्या सञ्चितं ग्रहण समयादिमानं साम्प्रतिकसूक्ष्मगणितानतसमयादेरत्येसनमेव भवतीति महदाश्चर्यम् । इदं करणं तु–‘चन्द्राग्ननन्दो ८६१ नशकोऽर्के निम्नचैत्रादिमांसैर्यगधो द्विनिष्ठः ...’ एवमारभ्य धकोटिदं सत्करणत्व सिद्धिस्तत् श्रीपतिः सारतरं चकारएवमुपसंहृतमस्ति । एवमस्य करणस्य समयः १६१. शाकाब्द इति तस्मिन् समये श्रीपतेर्वयश्चत्वारिंश ४० वर्षाणि मन्यन्ते चेत् श्रीपतेर्जम समयः ८२१ एकविंशत्यधिकनवशतानि शकाब्दाः भवितुमर्हन्तीति चास्महुरूणां पीसुधाकरद्विवेदिनामनुमानं समुचितमेव प्रतीयते । ध्रुवमानसं करणम्—बीपतेः समयादिपरिचयाय प्रायोऽयंमेव करणं ग्रन्थः स्थिर आधार इति नत्वा श्रीपतिना विखस्दृष्टिस्थित्यन्तकारणम् । थीपतिं नूतनोपायं क्रियते ध्रुवमानसम्॥ शाको वस्खद्रिनन्दो ७८ नः साङ्गः स्वाब्धेप्रशयुक् पृथक् । इत्युक्तय e७८ अयं ग्रन्थरचनासामयिकशकाब्दाः । यद्यपि श्रीपतेर्रन्थेषु रचना पौर्वापर्यं भवगन्तु' नास्ति किमपि साधनं परमिदं भुवमानसं करणी’ तक्त ग्रन्थेष्वन्तिममिति बच्छुधा ज्ञायते । यदिदं धीकोटिदकरणस्य, रचनासमयः ४३१ शाकाब्दः । ‘ध्रुवमानसस्यं’ रचनासमयश्च ६७८ शाकाब्दाः। अतो ‘धीकोटिदर्भ रचनानन्तरं सप्तदशे १७ वर्षे ध्रुवमानसस्य रचनाऽभूदिति,। अत्रास्महुरुणां मतेन धीकोटिद’ रचनासमये श्रीपतेर्वयश्चत्वारैिश ४० वर्षाणीति ध्रुवमानसरचनासमये सप्तपञ्चाशत् ५७ वर्षाणि । अथ चास्मिन् ग्रन्थे वागाडबरं उक्तिवैचित्रे काव्यसाहित्यांशोऽपि न कचिदिति, तदनु नूतनोपायमिति कथनेन च. सर्वावसाने व्यावहारिकं करणग्रन्थमेनं सर्वोपकाराय सुगमतममनुष्टुप्छन्दोभिरेव,क्त मिति चनुमीयते । अत्र च ब्रह्मगुप्तोक्ता “खण्डखाद्यक’ करणव सर्वेऽपि व्यावहारिक ज्यौतिषविषयाः -मध्यमाधिकार, स्पष्टीकरणाधिकार, पद्मसाधनाधिकर,