पृष्ठम्:सिद्धान्तशेखरः.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ग्रन्थपरिचयः विलोक्यते । स्वनास्थैव विदितस्य श्रीपतेः सम्बन्ध नैतत् किमपि विशेषाधायक मिति किमनेन परिचयेनेति । सिद्धान्तशेखरः-‘पूर्वार्धमुत्तरार्ध चेति भागाभ्यां विभक्तो विंशत्यध्यायात्मको नवशतसमैर्मनोरमैः श्लोकैर्निबद्धो ज्यौतिषसिद्धान्तग्रन्थः । अत्र के नाम विशेषा विषया इति विवेचने प्रथमतस्तवत् चिराहु रवबोधप्तया नरसकथया च विदितेऽपि गगनेचरगणिते कोमलकाव्यकलाकुशलम तिः श्रीपतिगैन्याभिधेय वैषयिकमनल्पकप नाकौशलं कुर्वन्नपि यादृशं सरसंसुन्दरपदपयनिकरं सिद्धान्त शेखरं व्यरचयत् तादृशं तस्यैवानवयवयस्य सद्यःस्फूर्तिशालिनः कृतिरेव केवलं दृष्टिगोचरीभवति नान्यस्य कस्यचन गणितगोल विद्याविनस्य विदुः । वस्तुतोऽयमेक एव ज्यौतिष सिद्धान्तग्रन्यस्तादृक्प्रसादगुणसम्पः सुललितै . श्छन्दोभिर्निबद्धो वर्छ त यस्यनेकानि पद्यानि कालिदासदिनुकोवियत निरवयपद्यवत् वारंवारं पठितान्यपि पुनरपि . पठनायोत्कण्ठयन्ति । इतः पूर्वं सहस्रवर्षासन्नसमयिकः श्रीपतिर्महाराजभोजराजप्रभृतिनरपतीनां सरस काव्येकलाकौतुकमतौनां दान सम्मानलोलुपषु विद्ददङ शृङ्गारादिरसपरिश्रुतान् काब्य निबन्धानेव बाहुल्येन विदधसु वराह ब्रह्मगुप्तादिच्यौतिषाचार्यप्रणीतानां आर्याछन्दोभिरेव बहुधा निववानां संक्षिप्तोक्तिमतां नौरसोक्तिप्रथया प्रततानां ज्यौतिषग्रन्थानामध्ययनाय भग्नोत्सद्दिनो विद्यार्थिनो मोदयितु' पाठयितु च ग्रन्थमेनं सिधान्तशेखरं रचयांबभूवेति प्रतीयते । उक्तां च ग्रन्थरचनासम्बन्धे किमपि वैशिष्ट्यं स्वयमेव श्रीपतिना-- निजगुरुपदद्वन्द्वं कृत्वा मनस्यतिभक्तितो गणक तिलकः औपूर्वोऽयं पतिर्विजपुङ्गवः । स्फुटमविषमं मन्दप्रज्ञाप्रयोधयिष्ठवये ललितवचनैः सिधान्तानां करोति हि । शेखरम् ॥ अथापि श्रीपतेरस्मिन् सुविस्तरे सिद्धान्तखरे के नाम विषयास्तकल्पना कल्पिता अपूर्वाः प्राचीनकतेर्विशेषा वेति विवेचनतः पूर्वं एतंत्रन्थरचनासमये सदादभूताः पुरातनाः केनाम ज्यौतिषसिद्धान्ता आसन्निति बिवचनयों विषयः । तने साम्प्रतिकानामैतिहासिक विवेचनेन श्रीपतितनामग्रहणेन