पृष्ठम्:सिद्धान्तशेखरः.pdf/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ ग्रन्थपरिचये; च प्रायस्त्रिचतुराः एव सिद्धान्तग्रन्था: श्रीपतितः पुरातनाः संभाव्यन्ते । यथा-- (१) श्रीमद्र्यभटप्रणीत एक आर्यभटीयतन्त्रनामको ज्यौतिषसिद्धान्तग्रन्थः ।। (२) श्रीवराहमिहिरविरचित‘पञ्चसिद्धान्तिकाख्यःसकलसिद्धान्त विवचनारूपो द्वितीय-करणग्रन्थः । (३) श्रीब्रह्मगुप्त छतरत्दृतयो 'ब्राह्मस्फुटसिद्धान्ताख्यो" वस्तुतोऽपि सूक्ष्म गणनतया गणितः । (४) औलल्लाचार्यनिर्मितश्चतुर्थः शिष्यधोष्ठदिद' तन्त्र नामको ग्रहगणितग्रन्थः । एतदितरं सूर्यं पितामह, वसिष्ठपराशरादिसिद्धान्ताः श्रीपतेः समये कीदृशाकाराः कियविस्तारा वाऽऽसन्निति सम्प्रति निर्णेतुमशक्यमव। वराह भट्टोत्पलादिसामयिका ऋषिसिद्धान्ताः सम्प्रत्युपलब्धेभ्यस्तत्तदृषिसिद्धान्तनामभिः प्रसिधेभ्यो ग्रन्थेभ्यस्तथा भिद्यन्ते यथा कथमपि ते नैकेषां तेषां ऊतय भवितुमर्हन्ति । तदाधुनिकानां विवेचकानां गणकानां इयमस्ति प्रतौ तिर्यदधुना उपलभ्यमान सुनिसिद्धान्ता न केऽपि प्राचीनास्तदानीन्तनाः प्रत्युत पुरोत नाम“भटादीनां समयात्पश्चात् कैश्चित् केश्चित्रवनैर्जगद्दचनाकारिभिः स्वोक्तया विहिता इति । भवंतु । यत्किमपि सुननां सिद्धान्तेषु लघुतरेषु न कथमपि श्रीपंतरादर्शत्वं सम्भाव्यते । ग्रन्थाभ्यन्तरेऽपि न तेषां केषामपि ऋषिसिद्धान्तानां नामानि कुत्रमप्युक्तानि श्रीपतिना विलोक्यन्त इत्यस्तां तावत् । श्रीपतिन ग्रन्थाभ्यन्तरे आर्यभटब्रह्मगुप्तल ज्ञाचर्याणामेव नामानि-- श्रीमदायैभटजिष्णुनन्दनश्रीत्रिविक्रमसुतादिसूरिभिः । सिबिरम्बरचरस्य कक्षया या हतऽथ मयकाऽपि सोच्यते ॥ इत्यादिना भूयोऽप्युतानि नान्येषां केषाञ्चनेति । अत्र आर्यभटस्तु सम्प्रत्युपलब्धज्यौतिषसिद्धान्तोता समस्तपरिभाषांग्रह- भगणानांप्रतिष्ठत्तनीचोचदृत्तादिग्रहचरोतकल्पनानां मूलकात्त्रैवति तदुतसंक्षिप्त- खत्रग्रथिवियनवादायं सर्वेऽपि ‘ज्यौतिषसिद्धान्त ततः खखसिश्वासयन्यान् स्चयामासुरिति का 'कथा तत्र श्रीपतेस्तदनुकरणस्य ग्रन्थाभ्यन्तरे नामोल्लेखस्य च । वणवब्रह्मगुप्तलभाचार्या अपि बहुधवायेभटमतानुसरणं, सादरं तन्नभग्रहणं, कुत्रचित् तन्मतनिराकरणं च क्रतवन्त एव सन्तीति : तदर्वाचीनः तद्भन्थानु शीलनसंजातमतिः श्रीपति: स्वत एवार्यभटमतानुयायीति निर्विवादमेव ।