पृष्ठम्:सिद्धान्तशेखरः.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः ५ यद्यपि वराहमिहिरस्य नामग्राहं किमपि मतं सिद्धान्तशेखर कुत्रापि नत थीपतिना विलोक्यते तथापि बहुत्रापि पञ्चसिद्धान्तिकोक्ताओोकानां इहूसंहितोक्ताओोकानां च सर्वथैव सिद्धान्तशेखरशोकैः सादृश्यात् तदनुवादोऽवश्य मख बङत्त्रापि कृतः श्रीपतिनेति नात्र सन्देहावसरः। ब्रह्मगुप्तः -सर्वोपक्षयाऽधिकः श्रीपतेरादर्शभूतः । ब्रास्फटसिद्धान्तस्य सिञ्चन्तशेखरस्य च यत्किञ्चित्पर्यालोचनेनापि त्वरितमेवावलोक्यते यः ब्रह्मगुप्तोक्ताः संक्षिप्ताक्षरा बङ्गलार्थीभरा आर्या एव वृहदाकारैश्छन्दोभिरनूदिताः श्रीपतिनेति का कथा तत्र तदनुकरणस्य तन्मतानुसरणस्य च । वस्तुतो ब्रह्म गुप्तोक्तं ग्रहगणितं सूक्ष्ममवगत्य सत्यमिव तदेव स्वीकुर्वन् श्रीपतिस्तदुति- वैषम्यमात्मनो रम्यरचनाभिरपहरन् सुगमतरं ग्रन्थान्तरं चकारेति नात्र भवितुमर्छति तन्नन्यद्य समीक्षकाणां केषामपि विप्रतिपत्तिः । लल्लः-ब्रह्मगुप्तानन्तरमयमेको महान् ज्यौतिषिको भारतवर्षे बिस्कन्ध- ज्योतिःशास्त्रकुशल: आल्पनाशीलः काव्यकलाकोविदो बभूव । बहूतां मतेनायं साक्षादेवार्थभटस्य प्रधने शिथो वराहमिहिरस्य सम समयिकंथसीत् । परमत्र साम्प्रतिकानां सयुति विवेचनेन आर्यभटसमय सार्धशत वय २५० वर्षानन्तरं ब्रह्मगुप्त समयाच्च स पदशत (२५ वर्षानन्तरं खनगरस ६७० समशकासनसमये ‘शिष्यधावदिद' नामकं ज्यौतिषतन्त्रमकार्षीदिति प्रमाणीभवतीति ममापि, सेनां मतमेव युक्तियां : प्रतिभाति । लल्लश्चयमार्यभटमतानुसारिणि निज शियधावदिद' तन्त्रे ब्रह्मगुप्तेन हेतुवादपुरःसरं खण्डितमप्यार्यभटमतं तथैव विलिखनपि . बहुत्र सुकल्पनयाऽप्यनेकानि नूतनानि मतानि विलिलेख । एतन्मतस्य तत्परवर्ति न: पृथूदकचतुर्वेदाचार्यादयोऽनुमदकास्तादृशा अभूवन्, ये किल विरुद्धमतं ब्राह्म स्फुटसिद्धान्तमपि लचोक्तमतवद् व्याख्याय ललमतं. सर्वत्रैव प्रचारयामासुः। एषामनेकेषां प्रचारेण प्रसिद्धभास्कराचार्याणां समया- वधि : ललाचार्याणां मतमेव प्रधानतया रीतमासीत् लक्षशतं शिष्यधीः वदितन्त्रमेव प्रधानः पाव्ययभ्य आसीत् । अत्र भास्कराचार्येण प्रधानतया

  • P.e. Sengupta Ayyabhat, the father of Indian Expicyclic Astronorry

page 83.