पृष्ठम्:सिद्धान्तशेखरः.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ग्रन्थपरिचयः लसंमतखण्डनायैव सिद्धान्तशिरोमणिर्वासनाभाष्यसहितो लिखित इति च बहूनां मतम् । तदस्माकं ग्रन्थकारः श्रीपतिर्बह्मगुप्तललचाय्योरादी- भूतयोर्मध्ये युप्ततया विविच्य एकतरस्य ममङ्गलंकुर्वन् सि दन्तशेखरमिमं रचितवानिति ग्रन्थावलोकनतः प्रतिभाति । ग्रन्थरचनासम्बन्धे श्रीपतेर्विशेषतो ललचये एवादश । ये केचन विषया ब्रह्मगुप्तेन नोक्त अथ ल लेन चोक्तास्तान् सर्वानव नियतमेव श्रीपतिः शोकान्तरेण तथवोवाच । वस्तुतो द्वयोरॅन्थय: सम्यक् परिशीलनं विधाय रचितः श्रीपतिना सिद्धान्त शेखर: । ग्रहगणित सम्बन्धि विषयजातं सरससुन्दरपदैः पचेः श्रव्य काव्यवत् प्रथमं ललाचार्य एवं रचैयांचभूवेति प्रधानतस्ततोऽपि कोमलतमैः सरसकाव्योपमैः पर्यागृह गणिततन्त्रं विदधतुकामः श्रीपतिर्यथासंभवं विविच्य ब्रह्मगुप्तोतमपि मनोऽनुकूलं मतं विषयवैशषं च सिद्धान्तशेखरे प्रोक्तवानिति । सर्वमेतत् पूर्वोक्तानामेषां सिद्धान्तग्रन्थानामवलोकनेन सिद्धान्तशेखरस्यानुमत्तटिप्पणसहितस्य च विलोकनेन स्वयमेव सुधीभिरवगन्तु शक्यते । न च श्रीपतिरेव निजपूर्ववर्ति न ग्रन्थकाराणां ग्रन्थेभ्यस्त टुत विषयान् तथैव छन्दोऽन्तरेण निबध्य स्वग्रन्थे स्वोक्तया लिखितानिति वाच्यम् । तत्पूर्व वर्तिनां ग्रन्यज्ञतामपि संव सेतिः, परवर्तिनो भास्कराचार्यादयोऽपि न तां रीतिमसुख निति सर्वथैव प्रत्यक्षभूतत्वात् । यथा भास्कराचार्य:-ग्रहगणिते मध्यमाधिकारे सिद्धान्तग्रन्थलक्षणं ज्योतिः शाखस्य वेदाङ्गत्वनिरूपणं वेदाङ्गानां नामानि वेदगङ्गषु ज्योति:शस्त्रस्य प्राधान्यं ज्यौतिषं चेतत् द्विजैरेवाध्येतव्यमिति सर्वे परतोऽपि भचक्रचलनं कालप्रवृत्तिः कालमानानां परिभाषाश्च सर्वा ग्रहाणां भगणः युगानां मन्वादीनां माननि नामानि च ब्रह्मणो गतस्य वर्षादेः प्रयोजनाभाव इत्यादि प्राय: सर्वमपि मध्यमधिकारोशं श्रीपते: (१) साधनाध्यांयीत लोकानां श्लोकान्तरमत्र मेवाकरोदिति। तत्परतोऽपि बहुत्रापि श्रीपर्युक्तं तेनैव चछन्दसा तैरेव शदैः तथैव रीत्या सिद्धान्त शिरोमणाववोचदिति स्फुटमेव विलोक्यते । अस्माभिर्यथा- सभ्भवं तत्तत्स्थल एव टिप्पण्यां स्वोक्तविवरणे चैतत् अनुरूप्यं प्रदर्शितमिति विस्तरभयात् नात्र त१ प्रदर्शयितुमिच्छामि । सुधियो ग्रन्थाभ्यन्तरे ग्रन्थ ततोQन्यक्षतां वाऽऽनुरूप्यं पश्यन्विति । एवं प्राचीनवतेरनेकान् विशेषान्