पृष्ठम्:सिद्धान्तशेखरः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचय १७ प्रवक्षमेव श्रीपतिः प्रथमं ‘सrधनाध्यायं ग्रहभगणाध्यायं वा हुतवानिति । तत्परतो (२) मध्यमध्याये सप्तभिः प्रकारैरझर्गेणानयनं, कदा प्रभृति वारप्रवृत्ति रित्यत्र बहूनामाचार्याणां मतानि, तडूषणपुरःसरं स्खाभिमतवारप्रवृत्तिकथनं, मध्यमग्रहसाधन छत्त्राणामभ्यासार्थं बहन्येव नूतनानि प्रकारान्तराणि, कलियुगदेरारभ्याहर्गणानयने मध्यमग्रहानयने चनेकानि प्रकारान्तराणि, रविमण्डलान्समारभ्याध्यहर्गेणानयने मध्यमग्रहानयने च बहून्येव प्रकारान्तराणि कलियुगादितो ग्रहीनयमाय द्वापरान्त कालिकग्रहण ध्रुवाख्यानामाख्यानं, रष्यादीनां सर्वेषामपि ग्रहाणां राश्यादिमन्दोचकथनमित्यादयो बहवोऽपि श्रीपतिताः प्राचीन ऋते विशेषा वर्तन्ते । (३) स्पष्टाध्याये सवैरवायैभटब्रह्मगुप्तलल्लाचार्यादिभिष्ठ त्तचतुर्थांशे चतुर्विंशतिः क्रमज्य उभयश्च तत्त्वाश्वि २२५ कला व साधितास्तन अर्यभटस्य लल्लस्य च त्रिज्या ‘वस्वन ब्धियढ़ि’ ३४३ ८ मित। ब्रह्मगुप्तस्य ‘खमुनिरद' ३२७० मिता । श्रीपतिना चैतद्भिन्ना तिथियुगानि ३४१५ समाना त्रिज्या ब्यासः स्यात् परिधेर्वर्गाद्विभक्ताच पदं त्विहेति प्रकारानुकूला गणितसौगस्य मवगम्य प्रकल्पिता । तद्दशतः परमक्रान्तिज्या 'नागाष्टविश्ख ' १३८८ मिता परमापयुज्य च नखेन्दुराम ३१२० मिता त्रिज्यावश्च बाणदशखिदिरस ठ्पतिकोणि ११३ ६ २२२५ मितो बहुधोपयोगिवत् पठिताः। परतश्चानय त्रिज्यया बहबः प्रकारा अपवर्तनादिद्वारा रविचन्द्रपरिधिस्फटीकरणादौ वहुत्रापि विहिताः । व्याखण्डैर्विना चापादेव ज्यासाधनम्-- होः कोटिभागरहिताभिहताः खनाग 'चन्द्रा १८० स्तदीयचरणेनशराजेंदिग्भिः १०१२५ । ते व्यासखण्डगुणिता विहृताः फले तु ज्याभिर्वि नैव भवतो भुजको टिवे ॥ ७ यद्यप्ययं प्रकारो ब्रह्मस्फुटसिद्धान्ते स्फुटगत्युत्तराध्याये २३२४ आर्याभ्यासुतेन समं एव तथापि चिरादेव श्रीपत्युतीमिति ब्यौतिषिकाणां मध्ये प्रसिद्धमस्तीति । तथैव २५, २६ -अयथामुक्तमेतद्विपरीतविधिना न्यातोपानयनमपि ।