पृष्ठम्:सिद्धान्तशेखरः.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ग्रन्थपरिचयः S, इति श्रीपत्युन्नां च* बडुचैव गणितविदां समाजे प्रसिद्धमस्तीति । एतदवलम्ब्यैव गणेशदेवनेन ‘ग्रहलीघवा' ख्यकरणे सर्व प्रकारा विलिखितः । एवमत द्विप रीतविधिना ज्याखण्डैर्विना ज्यातश्चापानयनं च । तत्परतञ्च मीनाजादावतिशयचला गोघटादौ च शीघ्रा शैनें केन्द्रे मिथुनमकरादौ तु नैसर्गिको स्यात् । ककोंडधं भवति धनुषश्चान्यखण्डं च मन्दा चापाद्यधं शशिभशकलेऽन्तेऽतिमन्दा प्रदिष्टा । इत्यनेन मन्दातिमन्दसमोघ्रातिशीघ्राणां ग्रहगतीनां स्थानान्यनौति । (४) त्रिप्रश्नाध्याये दिक्साघने--- छायानिर्गमनप्रवेशसमयाकंक्रान्तिजीवान्तरं ‘तुण्णं स्खश्रवणेन लम्बवाहृतं स्यादङ्गुलायं फलम् । पञ्चदिन्दुमनेन रव्ययनतः संचलयेद्दत्यथात् स्पष्ट प्राच्यपराऽथवाऽयनवशात् प्राग्बिन्दुसुसरयेत् ॥“ इत्यनेनाग्रन्तरवशेन स्पष्ट दिसाधनं * यच्च भास्कराचार्येण ‘सत्कालपमजीवयोस्तु विवराङ्गाकर्णमित्याहताज्ञस्बज्याप्तमिताङ्गलैरयनदिश्यैन्द्री द । स्फुटा चलित ' इत्युक्तय । तदेवोक्तं वासनाभये विशदं व्याख्यातं च। अथ रवेर्मध्यन्दिनकालिकनतांशानवगत्य तद्दशतो रवेरानयने प्रथमतः क्रान्तिज्य समायाति तस्यानुपातेन रवेर्भजोशः। भुजांशतो राश्यादि रवेरवगमः पदज्ञानाधीन इति तत्र पदज्ञानोपायो नैव प्राचीनैः कैश्चित् क्षत इति श्रीपतिना ‘अजतुलादिगतस्य विवस्वतो दिनलप्रभयोर्युतिरर्धिता । भवति वैषुवतौ निजदेशजत्यनेन पवभामानं विज्ञाय “आये पदेऽपचयिनी षलभाऽल्पिता स्यात् छायापिका भवति ऋद्धिमती द्वितीय । अक्षद्यतेः समधिकोपचिता हृतौय तुर्यं पुनः क्षयवती तदनलिप का च ।

• ब्रह्म का टसिद्धान्तस्य गुरुचरणानां टोकयऽगम्यते यदयं प्रकारयतुर्वेदाचार्यपृथुकेन ब्रह्मगुप्ततदिक्- साधनाख्यायां स्वकल्पनय कथित एवेति ।