पृष्ठम्:सिद्धान्तशेखरः.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थ परिचयः १६ इडिं प्रयी यदि दक्षिणग्र च्छाया तथापि प्रथमं पदं स्यात् । ह्रासं व्रजन्तीमथ तां विलोक्य रवेर्विजानीहि पदं द्वितीयम् ॥“ इत्यनेन गोलंयुक्तिसिद्धं पदज्ञानं ज्ञातमिति । अत्र भास्कराचार्यं: ""क्रान्तिज्या त्रिज्यी जिनभागघ्य धृता दोर्या । तद्धनुराये चरणे वर्षस्यर्कप्रजायतेऽन्येषु । भार्धाच्चुतः सभर्वा भगणात् पतितोऽब्दचरणनाम् । टतुचितैर्धानं स्यदृतुचितान्यग्रतस्ततो वच्ये ॥“ एवमुक्ता पदज्ञानाय ‘ऋतुवर्णन’ नामकमेकमधिकारं स्वसि चोतशिरोमण्वभि हितवान् । भास्करतोऽर्वाचीनाः कमलाकरतः प्राचीनाः सर्वेऽपि सिद्धान्तक ज्यौतिषसिद्धान्तस्यैकमङ्गमवगत्य नियतमेव ‘टतुवर्णनाध्ययं स्वस्वसिद्धान्तग्रन्थे कवित्व चातुय प्रोतवन्तः । अथ सिद्धान्ततत्वविवेके’ ‘अथ पदेऽपच यिनी _पलभाऽल्पिका स्या' दित्यादि थापत्य ता पदज्ञानोपायोतपद्यद्वयं लिखित्वा कमला करण- + “‘ऋतुचितैरिदं पूर्वमुक्तं सर्वत्र तन्नहि । केवलं कुकविप्रीत्यै पदज्ञप्ते न तद्रवः ॥“ इत्यनेन भास्करोतामृतुवर्णनं विनिन्य प्रत्याख्यातम् । वस्तुतोऽपि कमलाकरोत । ‘सर्वन तन्ही’ति यथार्थमेव परमेष पदज्ञानोपायः श्रीपत्युक्त इति नोक्तं कमला करण तदधुनिकाः सिद्धान्तशेखरस्यलाभ कमलाकरोतमेवैतदिति जानन्त आसन् । यदि सत्यमेव रवेः पदज्ञानाय प्राचीनैः कोऽपि प्रकारो नोक्तास्तत्र श्रीपतिना चायं प्रकार उक्तो भास्करेणात्न ऋतुवर्णानद्वारा प्रक्रतिकपरिवर्तुं न बशेन पदज्ञानाय यतितस्तधैवश्यमेव श्रीपतिः सर्वेषां विदुषां प्रशंसाभाजन- मित्यत्र नास्ति कोऽपि सन्देहः । अत्र महदाश्चर्यं चैतद्यत् श्रीपतितप्तमिदं गोलयुक्तियुक्तां पदज्ञानं विद्य भास्कराचर्येण ऋतुयनावबोधिः पदज्ञानं सुगमं समीचीनं वाऽवगत्य ऊतमिति ।