पृष्ठम्:सिद्धान्तशेखरः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः एवं –’अभ्भोभिः सुसमीळते त्रिफलके दृष्युच्छूिते स्थापयेत् शठं तत्परिमाणसुत्तरदिशं कोटिं दृशं तत्तले । शष्पे भवति ध्रुवो यदि तदा मेराबुद कोटिके लङ्कायां वसतिस्ततोऽन्यविषये तच्छङ्ना भेदयेथ् । शङ्ग्रतो यत्न च ख्वपातस्तच्छत्रुमूलान्तरमत्र लस्बः । शप्रभूस्यंन्तरमक्ष उक्तास्त्रिज्याग्रतस्तौ भवतोऽनुपातात् ॥“ इत्यनेन ध्रुववेधेनावांशलस्बांशयोरानयनप्रकारचे ति श्रीपतेर्विशेषोतिरेवेति । (५) चन्द्रग्रहणाध्याये रवौन्दुभुवां योजमबिम्बानि रवीन्द्वोर्योजनात्मक कर्णस्यटीकरणं भूभाबिस्बानयनं, ग्रासमानायानथनं, परिलेखप्रकारचेति सर्वमप्यध्येतृणामभ्यासार्थं बहुभिः प्रकारान्तररुक्तमिति वस्तुतो न कश्चित् विशेषोऽस्ति परमयमध्यायो भास्कराचार्येण बहुधव कथनक्रमं छन्दःसादृश्यं शब्दसादृश्यं चाऽऽदाय विशेषतया तयैवानूदित इति । (१) स्टैंग्रह णाध्यायः स्थपतिना प्रायो ब्रह्मगुप्तखत एव लोकान्तरैरुतः “न स्फुटं भवति पञ्चवया लस्बनं नहि यतस्ततः कृतम् । युम्नमुक्तमिति जिष्णुसूनुना तन्मयाऽपि कथितं परिस्फुटम् ॥“ इत्यनयोपसंतयेति । (७) पर्वसंभवाध्याये पवं संभवज्ञानसु- तालिकोडपतिपातसमासबाहो स्तन्नांशका यदि भवेयुरिनांशमध्ये । दिकुरर्तजलधिप्रमितैस्तदंशैः पादोत्तरं शशधरग्रहणं वदन्ति ॥“ इत्युक्तॐ सप्तचन्द्रसुजांशेषु १९, ८, ३, ४ समेषु , चतुर्थांशोऽधं पादोनं, सम्पूर्ण च ग्रहणं भवतौति प्रोक्तवान् श्रीपतिः। गणितरीत्या विचारणीयोऽयं विषयः । चन्द्रग्रहण सम्बन्धिप्रश्नमेकं कृत्वा तदुत्तरं प्रकाराभ्यामुक्तमिति विशेषः।

  • ममादर्शपक्षकयोः ‘दिक्कुञ्जरस्त- जलधिप्रमितैस्तदं शैः ” इति समानम् परसद कश्चिन् वातोत्तरः इति

पाठेऽस्ति 'अडोले खस्तु नावे व तेन लोकस्यास्यान्यादृशोऽप्याशयो भवितुमर्हति ।