पृष्ठम्:सिद्धान्तशेखरः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः ३३ स्खोपलब्धेर्विस्तरतः प्रतिपादनायैकोनषष्या ५४ ओकरे को बीजोपनय' नामको ग्रन्थद्य* सिद्धान्त शिरोमणेरेकवर्षानन्तरं ‘मयाय बजोपनये यदन्ते सूर्योतमायं परमं रहस्यम् । प्रकाशये गोप्यमपीह देवं प्रणम्य बीजं जगतां हितार्थम् ॥१॥ यद्यपि पूर्वमपीदं संक्षेपादुक्तमगमोक्तदिश । नैतावतैव कश्चित् दृक्करणैक्याय कल्पते गणकः ॥२॥ दृक्करणैक्य विहीनाः खेटाः स्थला न कर्मणामर्शः । अत इह तदर्हतयै तात्कालिकबीजविस्तरं वक्ष्ये ॥३॥ पाता रवेस्तामसकीलकाख्यस्तेषां समाकर्षेणतः शशाङ्कः । तत्तुङ्गशक्तिश्च निजस्वभावं विहाय नित्य' विषमवमति ॥४॥ चन्द्राच्च तद्योगवियोगतश्च साध्यं द् िभायं विषमं यतः स्यात् । तस्माद्विधोरत्र विशश्वशिखैर विस्तार्यंते वलफ़ल क्रिययम् ॥५॥ एकेन पु' सा निखिलग्रहणामन्तं प्रबोधो नहि शक्यतेऽतः । व्याससमासश्च यथोपलम्भ' प्रोक्तं मयेत्यादरणीयमेतत् ॥4॥“ इत्यादिना सिद्धान्त शिरोमणिव हासनभाष्यसहितो रचित इति । (१२) भग्रहयोगाध्याये “खात्वाऽपि दृष्टिकर्मे श्रीषेणथंभटविष्णुचन्द्रतम्। प्रतिदिनमुदयेऽस्ते वा न भवति दृग्गणितयोरैक्यम् ॥ भसुनिभृगव्याधानां यतस्ततो दृष्टिकमें वक्ष्यामि । दृग्गणितसमं देयं शिष्याय चिरोषितायदम् ॥२॥” इति ब्रह्मगुप्तोक्तं सत्यमवगत्य तदुक्तो भग्रहयुत्यधिकारः सम्पूर्णाऽपि स्फुटतया सुललितैश्छन्दोभिरनूदितः श्रीपतिनेति तथैव ग्रहगणिताख्यपूर्वाधपसंहारश्च छत इति नास्त्यत्र कश्चित् विशेष इत्यलं पल्लवितेन ।

  • Bijopapaya , published by Motilal Banarsidas. he Punjaba Sanskrit Book

Denot, Lahore, 1926