पृष्ठम्:सिद्धान्तशेखरः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ ग्रन्यपरिचयः अथ सिद्धान्तशेखरस्यत्तराधै (१२) व्यक्तगणिताध्ययस्व “‘जानाति विंशतिमिमां परिकर्मणां य ६. छायाष्टमीवतरपि सिंश्रिताभ्याम् । व्यक्तं स वेत्ति गणितं गणितप्रवण गोष्ठषु वैष भजते गणकाग्रणवम् ॥१५ इति सुचनया प्राचीनपाटीगणिता: सर्वेऽपि विषया रम्यरचनया पञ्चपञ्चाशता ५५ '; कथिताः । भास्कराचायविरचिता लीलावत’ प्रयः श्रीपत्युक्ताव्यक्त- गणिताध्यायस्यानुरूपैव । (१४) अव्यतागणिताध्ययस्तत्त्र ६ ‘वस्वर्णकुट्टकश्चातिप्रकतिप्रभेद- मध्यमवर्णासदृशीकरणे च बीजे । ते मध्यमाकरणभावितके च बुध्वा निःसंशयं भवति दैवविदां गुरुवम् ॥१॥” इति ग्रन्थाभिधेयस्सु सामान्यतोऽव्यक्तगणितक्रिया सप्तत्रिंशता ३७ श्लोकै रुक्त थपतिनेति । (१५) गोलपासनाध्यायस्तन ‘उडुयहूणां धमणं न तुल्यं सर्वत्र भूगोलनिवासिनां हि । तत्तच्वबोधावगतिस्तु गोलादतः स्फुटं गोल मिहाभिधास्ये । इति प्रतिज्ञया भूमेः खगैपातालादीनां चाधस्थानवर्णनं देवासुरपितृणां दिनरात्रश्नोरुपपादनं सौरचान्द्रादिनानामुपपच्यादि च चतुःसप्तत्या ७४ ओोकैः प्रोन्नमिति। -“श्रीभास्कराचार्योक्तो ‘भुवनकोश' ऽस्यैवाध्यायस्य प्रायो अनुरूपरचन इति । (९३) गोलवर्णानाध्यायः --तत्र मध्यमस्पष्टग्रहादीनां स्वरूपं ज्याकोटिज्या- दीनां साधनोपपादनं प्रतिवर्त्तनीचोचवत्तयोर्गुहाणां प्रकर्णादेवोपपादनं गोलबन्धनीतिवेति सर्वे चतुः षध्या १४ लोकैः स्फुटमुपपादितम् ।