पृष्ठम्:सिद्धान्तशेखरः.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ग्रन्थपरिचयः गणितभूषणाख्यां सिद्धान्तशेखरव्यख्यामकरोदिति तदुदाहरणेन ज्ञायते । मकिभट्ट न प्रायः सर्वत्रापि संख्य पाठस्थले केरलोक्तरीत्य ऽक्षरद्वारा प्रस्त विकैर्वचनैः संख्याः पठिताः सन्ति । “ अथानेन मक्किभट्टेन चतुश्चत्वारिंश- दधिकचतुःशत ४४४ समे शकाब्दे आर्यभटप्रधानशिष्येन भास्करेण विरचितस्य वृहद्भास्करीयस्य टीकाऽपि ‘गणितविलासनामिका छतेति बहुव्राणि सूयते । सिद्धान्तशेखर-सधनध्यायस्य भक्ष्मोष्णकरमण्डलन्तरं सावनानि कुदिनानि तानि व’ इति ३४ श्लोकस्य व्याख्यायाम् ‘भूमिः प्राङ्मुखौ धमति स यावत्तवतो वारान् क्षितिजे रविण सह सम्बध्यते तावन्ति सावन दिनानि भूदिनानौत्युच्यन्ते’ इति मकिभट्टोतिरार्यभटमतानुसारिणी । यद्यप्यार्यभटमतं भूभणं विदितमेव विदुषां परमत्र श्रीपयुक्तोर्याख्याने वराहव्रह्मगुप्तलल थीयत्यदिभिः सवरप्यनष्टतमेततं कथमयं वदतीति विचारणीयोऽयं विधयः । मक्षिभट्टकृतायाः सिङ न्तशेखरटीकायाः स स्पर्णीय अलाभे नातोऽधिकं सक्किभट्टसम्बन्धे किमपि वक्तुं प्रभवामत्यलं पलवितेन । रम्ये पाटलिपुत्रनाम्नि नगरे कुर्दशब्धि ४२१ संख्ये शके यप्रादर्थभटो नभोगगणितं ब्राझे स्वतन्त्र क्रमम् । तवैषम्यमवेक्ष्य दृष्टिविषयं श्रीब्रह्मगुप्तः स्वयं स्विन्तं स्फुटमुक्तवानपि शके व्यमेषुबाणो ५५० भिते ॥ १॥ पथोदार्यभटानुगोऽप्यरचयत् खाद्याङ्क ६७० तुर्ये शके लज्ञः स्वाभिमतं जनादृतमिदं यच्छिष्यधीवृद्धिदम् । पञ्चाशसहिते गते नवशते ४५० शाकेऽथवाऽऽसन्नके सिद्धाश्सं सकलं विविच्य ज्ञातवान् श्रीमान् कृती श्रीपतिः ॥ २॥ जातो यत्परिशीलनेन विदुषामग्रेसरो भास्करः स्वं सिद्धान्तशिरोमणिं च यदनुच्छयं व्यधातृप्तनम् । यथांसौदतिदुर्लभोऽपि विदुषोऽप्युत्कण्ठिता यत्खाते सोऽयं सम्प्रति संस्कृतोऽस्ति पुरतः सिद्धान्तसञ्चरे खरः ॥ ३॥

  • ‘‘हंसीभवति = ४४७८= कल्पदाः । ‘सप्तमोऽङ्गतुष्ट' इति =११३५

३५६२७ अहर्गणश्च । एषी ऽआभियैन्धव्याख्यानावरर आनीतो युगणः ।” यद्यप्यत्रोदाहरणे आदर्शपुस्तकेऽड अद्विता न सन्ति परमताबन्त एवाः समैक्षवत् करली तरीत्या भवतीति ।