पृष्ठम्:सिद्धान्तशेखरः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सिद्धान्तशेखरस्य विषयानुक्रमणिका । झोका। विषयाः पृष्ठाझ्: n (a १ १ २ ।

  • $ 4
  • २ =

१ । मङ्गलाचरणम् २। गुर्वनुस्मरणपूर्वकं स्वनामक् ग्रन्थरचनाकारणम् २ । सिद्धान्तलक्षणे तिव्याजेन ग्रन्थस्यनुबन्धचतुष्टयक यनम् .. ४ । ज्योतिःशास्त्रस्य वेदाङ्गत्वनिरूपणम् ५। कानि तानि वेदाङ्गानीति कथनम् ६ । घट्द्वापि वेदाङ्गषु ज्योतिश्शास्त्रस्य प्राधान्यप्रतिपादनम् । ७। ज्योतिःशखब्राह्मणैरेवाध्येतव्यमिति तदनु तदध्ययनफल श्रुतिश्च ८। ज्योतिःशास्त्राध्ययनाधिकारिनिरूपणम् ... ८ । ज्योतिःशास्त्रमूलभूतस्य भचक्रस्य स्वरूपनिरूपणम् १° । मुध्यदिः कदा कुत्र कथं वाऽभूदिति प्रतिपादनम् ११। मूर्तामूर्तभेदेन कालस्य द्वैविध्यनिरूपणम् १२। मूर्तस्य कालस्य- विभागकल्पना नाक्षत्राहोरात्रखरूप कथनं च १३ । नक्षत्रादन्येषां पदार्थानामहोरात्रलक्षणम् १४ । निमेषलक्षणोक्तिपुरस्सरं बुटिल क्षण १५ । अहोरात्रप्रमाणतो माससस्बत्सरय: प्रमाणकथनम् १६-१७ । कल्यादीनां चतुर्णामपि युगानां ’ तेषां सन्धीनां च प्रत्येकस्य प्रमाणकथनम् । १८। चतुर्युगात्मकमहायुगस्य मन्नां कल्पस्य च प्रमाणकथनम् ... १८-२० । मनूनां सन्धिप्रमाणं तदनुसारेण चतुर्युगसहस्त्रेण कल्प इति स च ब्रह्मणो दिनस्य रात्रेश्च प्रमाणं अव ण ' आयुषः प्रमाणं सङ्कल्प इति कथनं च २ १ । १ २ । १० ११ १२ १३