पृष्ठम्:सिद्धान्तशेखरः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका ३३ पृहद् ५७ ५ ८ ५८ ६° ६ ९.६१ ६ २ ६ ३ ६ ४. ६६ बौका हुन्। विषयाः २४ । पुना रविचन्द्रयोसैध्यानयने प्रकारान्तरम् - ::: २५ । प्रकारान्तरेण सर्वग्रहसा साधार मध्यमानयनम् २६ । ज्ञातग्रह इराऽज्ञातग्रहानयनोपायः २७ । पुनः प्रकारान्तरेण मध्यमग्रहानयनम् २८-२८ । ग्रहयोगृहाणां वा योगेन मध्यमग्रहानयनम् । ३० । अनुलोमविलोमगत्योर्गुइयोः परस्परं वैपरीत्यं विधातु मुपयवयकथनम् ३१ । पुनर्मध्यमग्रह नयने उपायान्तरम् ३२ । कलियुगदितोऽहगणनयनाय ततश्च ग्रह्ननयनायोपायः ३ ३ । ग्रहणां दिनगतेरानयनप्रकारः ३४-३५ । कल्पादितः कलियुगादितश्चाहरीणन ग्रह नयनभिधाय सौरवर्षान्तादहर्गणानयनं ततश्च ग्रहानयनं कर्ता मदान्सेऽवमनां तुच्छेषण चनयनम् । ३६ । अब्दहन्सेऽधिमासानां तच्छेषस्य शुद्धिसंज्ञस्य चानयनम् .. ३७ । शुचिदिनानयने उपायान्तरकथनम् ३८। पुनरपि द्धिदिनानयनोपायः ३९ । सौरवर्षान्तिकग्रहण ग्रहभुवाख्यानामानयनप्रकारः .. ४९ ४१ । मध्यम सौरवर्षान्तादहर्गणानयनप्रकारः शुद्धि दिनानव गमेऽवर्गेणानयनप्रकरश्च ४२। अब्दन्ताद्रौणेन रवेरानयनम् ४३ । पुनः प्रकारान्तरेण रवेरानयनम् ४४ । चन्द्रमध्यमानयनम् ४५ । अब्दान्ताहरौणेन भौममध्यमानयनम् " ... ४६ । बुधशनोच्च ।नयनम् ४७ । गुरुमध्यमानयनं शुक्रशीघ्रोच्चनयनं च ४८ । शनमध्यमनयनं चन्द्रोच्चानयनं च ६७ ७० ७२ ७३ ॥ a ७४ ७५ ७७ • • • ७८ ७३ ८१ 0 ८२ ८२ ८२ ४८ । चन्द्रपातानयनम्