पृष्ठम्:सिद्धान्तशेखरः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ विषयानुक्रमणिका झो का द्धाः विषयाः ५४ ८: ८३ ८५ ८६ ८७ ५० । पूर्वमानीतानां गुरुशक्रशीघ्रचन्द्रोच्चानां संस्कारविशेषः ५१ । कल्पगतकालान्मध्यमसौरवर्षान्ते ग्रह नयनमभिहितमिति कलिगतादपि सौरन्ते ग्रहज्ञानोपायस्तत्र विशेषश्च ५२-५३ । कलियुगादौ ग्रहाणां राश्यादिश्रुवः ५४ । " रवेर्मेन्दोचस्य चन्द्रोदपातयोश्च ध्रुवाः ५५-५६ । चैत्रसितादितो निरवयवेनझर्गेण न ग्रहानयनाय चैत्रयवमशेषसधनं तेन शुध्य चहर्ग ण ज्ञानं तत्र सर्वग्रहाणामकट्यकले मध्यमानयनं च ५७ । चैत्रादावब्दाधिपतिज्ञानम् ५८। अथ कक्षाप्रकारेण ग्रहनयनोपक्रमः ५e. । अकाशकक्षाय आनयनं तत्स्वरूपं च - ६° । आकाशकायः संस्थानप्रकारो नमान्तरकथनं च ६१ । प्रकाराभ्यां ग्रहकक्षानयनम् ३२ । आकाशकक्षाया योजनसंख्याकथनं ग्रहणां शतियोजन ८८ १

  • वै

। ८२ ८२ ६ ३ ७ २ ॥ ८४ मानं च 0 = } ८.५ १ । । ८७

। ७ ६३ । रविचन्द्रयोर्नक्षत्रस्य च कक्षाणां प्रमाणानि ६ ६४ । कुजबुधगुरुशुक्राणां कवाणां प्रमाणानि - ८६ ६५ । शनिकक्षायाः प्रमाणं नक्षत्रकक्षायाः प्रकारान्तरेणानयनं च ३६ । ग्रहाणां दिनगतेरानयनं तया गतयोजनानयनं च ७। प्रकारान्तरेण गतयोजनानयनं तेन भगणादिमध्यमग्रह नयने च ६८। प्रकारान्तरेण भगणदिमध्यमग्रहनयभं ग्रहाणां योजनामया गतीनां कलामकगतीनां च सास्यासम्यनिरूपणम् ६९-७० । परमाणुखदिप्रमाणकथनपुरस्सरं योजनप्रमाणकथनम् ८८-१०० ७१-७२ । इष्टग्रहमध्यानां योगस्यावगमे तेषां पृथगवगमोपाय १ २ । ८ ८ ८ ९ कथनम् Ex १० १ ७३ । पुनः सर्वग्रह्ण मध्यमानयनोपायः १०५