पृष्ठम्:सिद्धान्तशेखरः.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ सिद्धान्तंशेखरे प्रथ नतिसाधनपुरःसरं स्फुटंशरसाधनं मालिनीशिखरिणीभ्यां छन्दोभ्या- माह निर्हरहितलग्नात् सौम्ययाम्येषुणा नु र्धनुरधिकविहीनं दक्षिणस्यां नतौ तत् । रहितयुतमुदीच्यां शिञ्जिनौ तस्य शङः स भवति हिमरश्म राद्य एवोष्णरश्म: ॥७॥ ततो दृग्ज्ये मध्यस्खगतितिथि १५ भागे न गुणिते विमौव्र्यां संभते भवति विवरं यच्च फलयोः । दिशोः साम्ये भेदे युतिरवनतिस्तच्छशिश समाशौ चेद्योगोऽन्तरमपरथा स स्फुटशरः ॥८॥ दक्षिणस्यां नतौ. उत्तरो यदि हि वित्रिभलग्नादित्यनन्तरोक्तायामवनतौ दक्षिणदिक्षायां नुर्धनुः वित्रिभलश्नशङ्करेश्चापं त्रिष्टहरद्दितलग्नत् सौम्ययायेषु ण अधिकविहीनम्। अयमर्थः-वित्रिभलग्नं चन्द्रं प्रकल्प विक्षेपसाधनविधिना

  • मू. पुस्तके – ‘विष्टहसहितलग्नात् सौम्ययास्येषुणा तक

द्धनुरर्थिक विीन दक्षिणस्यानतेन।। रहितयुतसुदीच्यां शिञ्जिनीं तस्य शङ्कः स भषति हिमरश्मे राय एवणरभ: ॥ ततो दृग्ज्ये मध्यमवगतितियियोगेन गुणिते --विसौख्यं संभक्ते भवति विवरं यच्च फलयोः । दिशोः साम्ये भेदो युतिरपरथा तच्छुशिरा समाने चेद्योगोऽन्तरमपरथा स स्फुटशरः ॥“ "एवमेतत् किम् ।। दि. पुस्तके– ‘विग्य्हस सहितलग्नात्सौम्ययाम्येषुणा तत् धनुरधिकविहीना दक्षिणस्यां नतौ तत् रहितयुतसुदीच्यां शिञ्जिनी तख श्डुः स भवति हिमरश्म राद्य एवणरभ: ॥ तयोङ' ग्ज्ये मध्यस्खगतियोगेन गुणिते विमौ संभक्ते भवति नवरं यच्च फलयोः । दिशोथाये भेदो युतिरथयथाच्छशिश --समाने चंयोगोऽन्तरमपरा स स्फ टर ॥ एवमेतत् औोकद्वयम् । ।