पृष्ठम्:सिद्धान्तशेखरः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका ४२ शोकाः विथथः यू ष्ठङ्गः १०२। ‘सममण्डलकथं विज्ञाय रव्यानयनप्रकारः ३२० १०३ । ससमण्डलशङमकं च विज्ञायाक्षांशज्ञानोपायः ३२१ १०४ । रवेश्वरास्मां चावगमेऽक्षांशशानाय प्रश्नः ३२२ १०५ । अनन्तरोन्नतप्रश्नस्योतरप्रकारः २२२ १९ ई । विषुवत्यश्वराख्नां चावगमे रवरवगमोपायः २२२ १७ । पलभाशाने चरास्मामामयनप्रकारः ३२६ १०८। चरास्नामवगमे पलभानयनप्रकारः... २२७ १०८ । उदयकालिकीमस्तकालिकीं वाऽग्रां मध्यन्दिनकालिक्यौ नतोन्नतज्ये च विज्ञाय पलभाद्यानयनाय प्रश्नः ३२८ ११८ । चरदलं विना दिनरावर्धामयनाय - ताभ्यमक्षया: लम्बघ्थयोरनस्तमयार्कस्य च ज्ञानाय प्रश्नः २२८ १११-१२ । स्रयग्राया नतोन्नतज्यायाश्च स्वरूपं यष्टिवेधेन तदा- मथल विधिश्च २२५ ११३-१४ । यष्टिव्यासावुत्पत्रर्थेनैतोत्रतशययोस्त्रिज्यावृत्ते परिणामनं माध्याहिकनतोन्नतज्याभ्यां विषुवच्छया- नयनं च ३ ३१ ११५-१७ ।। प्रयोक्तरीत्या लस्बाक्षज्ययोरानयनं मध्यन्दिनाद्यत्र समये पलभनयनं च ३३३ ११८। प्रगुप्तनस्तमयाकप्रश्नस्योत्तरविधिः ... ३३५ ११७-२१ । कोणच्छशयातो रव्यानयनं तती विषुवत्या आनयनं च ३३ ।२२-२३ । ध्रुववेधेनाक्षांशलस्वांशयोरानयनम् ३४

  • #

है है । ७ । । (५) चन्द्रग्रहणाध्याये २४३ ३४३ १ ग्रहणवगमप्रयोजनकथनम् २। ग्रहणोपयोगिनीतिकर्तव्यताप्रतिपादनम् ३ रवीन्दुभुवां योजनात्मक बिम्बप्रमाणानि । ४ । रविचन्द्योयजनात्मककनयनं तस्यटीकरणं च ३४४ ३४५