पृष्ठम्:सिद्धान्तशेखरः.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः । भूमिका । नाममात्रेण चिरप्रसिद्धस्यपि लुप्तप्रायस्य सुतरां कुत्राप्यसुद्रितस्य श्रीपति प्रणीतस्य सिद्धान्तशेखरस्य प्रथमप्रकाशनावसरे प्रकाशयितुर्ममात्र यत्किञ्चिदिद मावेदनं विदद्दरेषु नितरामावश्यकमिति । इदं विदितमेव मनौषिणां ज्यौतिषिकाणां च यत् प्रकृतोऽयं सम्बसराचार्ये- श्रीपतिप्रणीतः सिद्धान्तशेखरो नाम ज्यौतिषसिद्धान्तग्रन्य प्राचीनैश्चिरीकृतोऽपि साप्रतमनेकैरौन्यरत्नैः साकं लुप्तप्रायो बभूवेति । यदि ह प्राचीनानां ज्यौतिषगणितग्रन्थानमनुसन्धाता व्याख्याता प्रकाशयिता चाकमध्यापको जगज्ज्यौतिषिको महामहोपाध्यायः सर्वतन्त्रपरतन्त्रः श्रीमान् सुधाकरद्विदी डालर थिबो साहिव-Dr. G. Thibaut महोदयेन साकं सर्वत्रैव प्रदेशे भारतवर्षे बहुत्रापि यूरोपदेशे च तानुसन्धान गणित- विचेतिवृत्तमधुरालापरङ्गिण्य गणकतरङ्गिण्यां श्रीपतेः सम्बन्ध एवमाइ ‘श्रीपतिः 2२१ * बहुभिरयं श्रीपतिभट्टः इति कथ्यते । अयं भारतवर्षे त्रिस्कन्धज्यौतिषशास्त्रेषु स्त्रसमयेऽद्वितीयः पण्डित आसो. ...अहो एतादृशस्य ज्यौतिषशास्त्रवितीय- विदुषः पटोगणितम्, बीजगणितम्, सिद्धान्त शखरनामकोज्यौतिषंसिञ्चन्तयेति सर्वे विनष्टम्, न कुत्राप्युपलभ्यते ।” इति । वस्तुतो बहोः कालाञ्जगति विद्यापीठत्वेन विदितार्था वाराणस्याम्, सदृश्या सेव मिथिलायां च नासीदयं कुवचित् खण्डितोऽपि सिद्धान्तशेखरः। केवलं कुत्रचित् चुत्रचित् ग्रन्थान्तराणां टीकासु प्रमाणत्वेनोपन्यस्ताः सिद्धान्तशेखरं लोकाः—विशेषतश्च भास्करसिंहान्तशिरोमणेर्विवरणे श्रीमद्रसिंहंदंघकते ‘वास नावात्तिके' तस्यैव शिरोमणेः सर्वे स्त्रभूतायां टीकायां सुनखरक्तायां D •

  • गणकतरङ्गिण्यां ३० पृष्ठे ।