पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१७० [ ३ प्रकरणम्
सुभाषैितरत्नभाण्डागारम्
लधिमा गरिमार्ण वक्रता तनुते । छन्द.शास्र इवा-| ॥ ७५३ ॥ अरसिकजनभाषणतो रसिकजनै, सह वर
स्मिँल्लोके सरलः सखे केिमसेि ॥ ७३८ ॥ सुहृदि निरन्तर- | कलह । लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेय'
चित्ते गुणवति भृत्ये प्रियासु नारीषु । खामिनि शत्ति- | ॥ ७५४ ॥ अापदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
समेते निवेद्य दु,खं जन, सुखी भवति ॥ ७३९ ॥ प्राप्य | विनये वशपरीक्षा स्त्रियः परीक्षा तु निधैने पुसि ॥ ७५५ ॥
चलानधिकाराञ्शत्रुषु मित्रेषु बन्धुवर्गेषु । नापकृत नोप- | अनवसरे च यदुत्तं सुभाषितं तच्च भवति हास्याय । रहसि
कृत न सत्कृतं किं कृतं तेन ॥ ७४० ॥ वित्तं परिमित-| प्रैौढवधूना रति॒समये वेदपा॒ठ इव ॥ ७५६ ॥ आरो॒ग्यं
मधिकव्ययशीलं पुरुषमाकुलीकुरुते । ऊँनाशुकमिव पीनस्तन- | विद्वत्ता सज्जनमैत्री महाकुले जन्म । खाधीनता च पुंसा
जघनायाः कुलीनयिा ॥'७४१ ॥ चैप्रतिबुद्धे श्रोतरि वक्तु-|
|र्वाक्यं प्रयाति वैफल्यम् । नयनविहीने भर्तरि लावण्यमिवेह |
खैञ्जनाक्षीणा॒म् ॥ ७४२ ॥ र्वेडुतरहिते रसातल उत्तिष्ठन्ते ,
हि सु॑मनमसैतपसि । कंीन्तरैर्जनवेगं विषह्य सद्रसफलास्तु '
विरला स्यु ॥ ७४३ ॥ प्रतिगृहकोर्णे गुणिनो लूताकोटा
महदैश्वय विनाप्यर्थे ॥ ७५७ ॥ अवसरपठिता वाणी गुण
गणरहितापि शोभते पुंसाम् । रतिसमये युवतीना भूषाहानि-
विंभूषणं भवति ॥| ७५८ ॥ अव्याकरणमधीत भिन्नद्रोण्या
तरङ्गिणीतरणम् ! भेषजमपथ्यसहितं त्रयमिदमकृत वर
न कृतम् ॥ ७५९ ॥ य पठति लिखति पश्यति परि-
इव स्फुरन्ति शतम् । तद्भासक खैगोभिः को वा रविरिव | पृच्छति पण्डितानुपाश्रयति । तस्य दिवाकरकिरणैर्नलिनी-
गुणज्ञोऽस्ति ॥ ७४४ ॥ रमणीय. स हि पुरुषो रमणी | दलमिव विकास्यते बुद्धि. ॥ ७६० ॥ विरला जानन्ति
यत्रैव रज्यति विर्दग्धा । श्लोक स एव सुभगश्चित्तं सत्तं | गुणान्विरलाः कुर्वन्ति निधैने स्रेहम् । विरला परकायैरता
हि यत्र रसिकस्य ॥ ७४५ ॥ अापरितोषाद्विदुषा न साधु | परदुःखेनापि दु.खिता विरला ॥ ७६१ ॥ उद्वेजयति
मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षुितानामात्मै॒यप्र॒रु॒ययं | दरिद्रं परमुद्राया झणत्कारः । गृहपतिरतिमिलिताया
चेत. ॥ ७४६ ॥ अबला यत्र ग्रबला शिशुरवनीतो निर- | कङ्कणनादो यथा जारम् ॥ ७६२ ॥ कोऽन्धो योऽकार्यरत,
क्षरो मन्त्री । नहि नहि तत्र धनाशा जीविर्त* अाशापि | को बधिरो य' शूणोति नैतानि । को मूको य' काले
दुर्लभा भवति ॥ ७४७ ॥ ज्वलति चलतेन्धनोऽग्निर्विग्र- || प्रियाणि वक्तुं न जानाति ॥ ७६३ ॥ कुत्र विध्रेयो यत्ज्ञो
कृत, पन्नगः फणा कुरुते । प्रायः ख महिमानं क्षेोभात्प्र- | वि॒द्याभ्यासॆ सदौषधे दाने । अवधीर॒ण॒ क कार्या खलपर॒-
तिपद्यते जन्तुः ॥ ७४८ ॥ राजनि विदुषा मध्ये वरसुर- | योषित्परधनेषु ॥ ७६४ ॥ कुत्र विधेयो वास, सज्जनकण्ठे
ताना समागमे स्त्रीणाम् । सैाँच्वसदुषितहृदयो घ्रेॉक्यटुरपि | यथा काश्याम् ! क परिहार्यो देश पिशुनयुतो लुव्धभूपश्च
कातरो भवति ॥ ७४९ ॥ अलिरनुसरति परिमलं लक्ष्मी- | ll ६* ll इ,ि'.' मधुर शु' इि
रनुसरति नयगुणसमृद्धिम् । निम्नमनुसरति सलिलं विधिलि- | *थै**, ' ** हैं मधुर यस्य मनां यत्र सलग्रम्
िष्! ॥ स्वार्थीनेऽपि कलत्रे नच. | |ll ७६६ ॥ अविदितपरमानन्दो वदति जनो विषयमेव
ग्रदारलम्पटो भवति । सपूर्णेऽपि तडागे काकः कुम्मो-|रँ म् । तिलतैलमेव मृष्टं येन न दृष्टं घृर्ते कापि
दकं पिबति ॥ ७५१ ॥ कि क्रूर फणिहृढयं पुनरपि हैिं |*। ७६७ ॥ रोगी चिरप्रवासी॒ पूरान्नभोजीं परावसथशायी |
^→\ ! यज्जीवति तन्मरणं यन्मरणं →
क्रूरमङ्गनाहृदयम् । क्रूरात्क्रूरतर कि पतिसुतधनहीनकामि- || सोऽस्य विश्राम. ॥ ७६८ |॥
नीहृदयम् ॥ ७५२ ॥ अनुकूला विमलाङ्गी कुलजा कुशला
सुशीलसपन्नाम् । पश्चलकारा भार्या पुरुषः पुण्योदयाल्लभते
१ अरप वख्त्रम् २ मूखै ३ खञ्जरीटनयनानाम् ४ त-रहिते
रसातले-रसाले अाम्रवृक्षे इत्यथै ५ पुष्पाणि , पक्षे,-शोभनमनस
मुनय इल्यथै , ६ माघमासे, पक्षे,-तपश्चर्यायाम् ७ कान्ता-
रमरण्यम् दुर्गममार्ग इति यावत् तत्सबन्धि gजनवेग कम्पनवेग
विषह्य सहित्वा सद्रसानि फलानि येषामेवविधा विरला स्यु ; पक्षे,-
कान्ता रूत्री, रा द्रव्य, जनवेगो जनसत{प एतान्मर्षथित्वा सद्रसो
मोक्षरस स एव फल येषामेतादृशा विरला स्यु ८ प्रकाशक
९ स्ववाणीभि , पक्षे,-स्वकिरणै १० चतुरा " ११ अविश्वस्तम्
१२ जीवने १३ भयम् १४ बाग्मी
|| को धर्मो भूतदया कि सौख्यमरोगिता जगति । क. सेनेह
| सद्भाव कि पाण्डित्यं परिच्छेद , ॥ ७६९ ॥ दान प्रियवा-
|| क्सहितं ज्ञानमगर्व क्षमान्वितं शैौर्यम् । वित्तं त्यागनियुक्तं
| दुर्लभमेतच्चतुर्भद्रम् ॥ ७७० ॥ कल्पयति येन वृत्ति येन
च लोके प्रशस्यते सद्भिः । स गुणस्तेन च गुणिना रक्ष्यः
सवधैनीयश्च ॥ ७७१ ॥ दुजैनगम्या नायैः प्रायेणापात्रभृ-
द्भवति राजा । कृपणानुसारि च धनं मेघो गिरिजलधिवर्षीं
| च ॥ ७७२ ॥ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टम-
| बुधेषु । वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥
| ॥ ७७३ |॥ दक्षः श्रियमधिगच्छति पथ्याशी कल्यता