पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२२८
सुभाषेितरत्नभाण्डागारम्
[ ५ प्रकरणम्
गलितानया हतगिरेत्येव शुक, शोचति ॥ २०० ॥ी
थाते यातमध स्थिते स्थितमुपर्यालोकिते लोकितं यद्यु-
द्यानशुकोऽयमाकलयते ईठ्रद्धान्तहस्तस्थित । तत्सव मणि-
भिक्तिमेत्य भवता छायाशुकाङ्गीकृतं तस्मिन्कर्णसुधा
वितन्वति गिर तूष्णी किमु स्थीयते ॥ २०१ ॥ खस्व-
व्यापृतिमझमानमतया मत्तो निवृत्त जने चचूकोटिविघट्टिता-
ररपुटो यास्याम्यहप ञ्जरात् । इत्थं कीरवरे मनोरथमथं पीयूष-
मास्वाद्यत्यन्त. सप्रविवेश वारणकराकार फणिग्रामणीः
!॥ २ ०२ ॥ दृष्ट्वा शाखावकोर्ण फलभरनमित भूमिभागावनद्ध
त्यक्त्या शालप्रकाण्ड पनममुपगतश्चिन्तयित्वेति कीर. ।
हत्वा चञ्जु प्रह्रर्धद्विगलितपयसा सभृताशेषपक्षो भिन्नश्चेोड़ीय
गन्तुं मग्नपरिचिता या गतिः सापि नष्टा |॥ २ ०३ |ll
काकः
वर्व काक्त वय काका जल्पन्तीति प्रैगे द्विर्कं । !
तिमिरारिस्तमो हन्यादिति शङ्कितमानसाः |॥| २०४ ॥ !
तुल्यवर्णच्छद कृष्ण कोकिलै, सह सगत. । केन विज्ञा- ||
युते॒ काक खयं यदि न भाषते ॥ २०५ ॥ अहो
मोहो वराकख काकस्य यद्मौ मुहु । सरीसर्ति नरी-
नार्ते पुग्त्, न्निाग्खेईसयो |i॥ २०६ ॥| अामरणादपि विरुतं
कुर्वीणा, स्पर्धया सह मयूरै. । कि जानन्ति वराकाः j
काका. केकारवं कर्तुम् |l २०७ ॥ तत्काक त्वयि युक्तता.
कटुवाग्वैवण्यैधूर्तताशुचिताः । यदि विष्ठाकृमिपुष्टे तत्र न
द्वोषा हि त॒च्चित्रम् ॥ २०८ ॥ विधिरेव विशेषर्गेर्हणीयः |
केरट त्वं रैट छस्तवापराध । सहकारतरौ चकार यसेते '
सह वास सरलेन केोकिलेन ॥ २०९ ॥ काकस्य गात्रं !
य॒दि काञ्चनस्य मणिक्यरत्त्रं यदि चबुदेशे । एकैकपक्षे |
|ग्रैथितं मणीन! तथापि काको न तु राजहंम, ॥ २१० ॥
त्रोटीर्षुटं करट कुडझलयाद्य तात यावत्प्रतिव्रजति नाक-
मयं मराल' । नो चेदमङ्गलकठोररवा विहंगा. सर्वे भुवी-
तेि निजससदि शसिंता न. ॥| २११ ॥ प्रत्यङ्गणं प्रतितरुं
प्रतिवारिनीर काकाश्चरन्ति चलचञ्चुपुटा रटन्त, । नो
यान्ति तृप्तिमथ मण्डितपुण्डरीकखण्डे वसन्नहह तृष्यति
राजहंस, ॥ २ १२ ॥ कृष्णं वपुर्वहनु चुम्बतु सत्फलानि
रग्येषु सचरतु चूतवनान्तरेषु । पुस्कोकिलस्य चरितानि
करोतु नाम काक, किंल ध्वनिविधौ ननु काक एव
॥ २१३ ॥ पथि निपतिता शूत्ये दृष्ट्वा निरावरणानना दधि-
भृतघटी गर्वोन्नद्ध' समुद्धतकंधर. । निजसमुचितास्ता-
स्ताश्रेष्टा विकारशताकुला यदि न कुरुते काण काकः
कदा नु करिष्यति ॥| २१४ ॥ गात्र ते मलिन तथा
१ राजमहिषीकराग्रस्थित २ प्रात काले ३ द्वौ ककारौ नानि
विद्येने येषां ते ४ निन्द्य ५ काक ६ श्ाब्द् कुरु ७ यथनम्
< चञ्जुपुटम् ||
||
श्रवणयोरुद्वेगकृत्केङ्कत भक्ष्र्ये सर्वमपि स्वभावचपले दुश्चे-
ष्टित ते सदा ' एतैर्वीयस सगतोऽखविनयैर्देषैरमीभिः
पर यत्सर्वत्र कुटुम्बधत्सलमतिस्तेनैव धन्यो भवान् ॥२१५॥
रूक्षस्यामधुरस्य चातिमलिनच्छायस्य वृष्टस्ख च क्षुद्रस्य
क्षतकारिणोऽतिचपलस्याह्लादविच्छेदिन | येय निम्बफलेषु
काक भवतस्तित्तेषु नैसर्गिको श्रीतिस्तत्सदृशुं.,विधेर्विल-
सित निष्पन्नमेतच्चिरात् ॥ २१६ ॥ कणीरुंर्तुदमैन्तरेण
रँणेित गाहस्व काक खयं र्मीकन्दं मकरन्दशालिनमिह
त्वा मन्महे कोकेिलम् । धन्यानि स्थलवैभवेन कतिचि-
द्वस्तूनि कस्तूरिका नेपालक्षितिपालफालपतिते पङ्के न
शङ्केत क. ॥ २१७ ॥ काक त्वं फलनम्रमान्त्रविपिन
दैवात्समासादयन् कि कर्णेाँ बधिरीकरोषि पुरुषत्रेके ङ्कार-
कोलाहलै । मैौनै चेदवलम्ब्से रतभरप्रन्कृान्तपुंस्कोकिलभ्रा-
न्त्यापि त्वयि सचरन्ति न कर्थ मुग्धाकटाक्षच्छटा ll२१८॥
| नो चारू चरणौ.. न चापि चतुरा चधूर्न वाच्य वचो नो
लीलाचतुरा गतिर्न च शुचिः, पक्षग्रहोऽयं तव । क्रूर-
क्रेङ्कतिनिभैरा गिरमिह स्थाने वृथैवोद्भिरन्मूर्ख ध्वाञ्जु न लज्जे-
सेऽग्यसदृशं पाण्डिल्यमुन्नाटयन् ॥ २१९ ॥ यस्याकण्यै
वचः मुधाकवलिर्ते वैीर्चयमानामपि व्यग्राणि व्यथयन्ति
मन्मथकथाश्चेतासि चैत्रोत्सवे । रे रे काक वराक सैकि-
ममुना पुस्कोकिलेनाधुना स्पर्धाबन्धमुपेयुषस्तव तु केि
लज्जापि नोज्जागरा ॥ २२० ॥ अालाप कलकण्ठिका न
कुरुते कीरा न धीरध्वर्नि व्याहार कलयन्ति कोमलगिरः
कूजन्ति नो बर्हिणः । नीराडम्बरदुर्दिनाम्बरतले दूरे द्विरेफ-
ध्वनिः काका. केवलमेव केङ्कृतरवैः कुर्वन्ति कर्णज्धरम्
! ll २२१ ॥ बन्धं लब्धवतः परस्ख वदन भिक्षाशया
पश्यतः स्वावासच्युतिवेदना विदधतः कान्ता विना
सीदतः । भ्राम्यन्त. सह भाथैया प्रतिदिशं ग्रत्यापगं ग्रत्यगं
कोरस्याध्ययनं हसन्ति विविधक्रीडालसा वायसाः ॥२२२॥
कि केकोव शिखण्डमण्डिततनुः केि कीरवत्पाठकः किं
वा हंस इवाङ्गनागतिगुरुः सैीरीव किं सुस्वरः | किं वा
हन्त शकुन्तबालपिकवत्कणमृतं स्यन्दते काकः केन
गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ २२३ ॥ अत्रस्थ.
सखि लक्षयोजनगतस्यापि प्रियस्यागर्मे वेत्त्याख्याति च
धिक्शुकादय इमे सर्वे पठन्तः स्थिता. । मत्कान्तख वियोग-
तापदहनज्वालावलीवारिद काकस्तेन गुणेन काश्चन-
मये व्यापारित. पञ्जरे ॥ २२४ ॥ अस्मिन्नम्भोदवृन्द-
ध्चनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो
१ पीडाजनकम् २ वि॒िना ३ शब्दितम् ४ अाम्रवृक्षम् ५ मौनि
नाम् ६ सह ७ पक्षिविशेष