पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सज्जनप्रशैसा
५३
जन करोति सुखिनं ग्रासावशेषैः कैरैः ॥ २५८ ॥ वाञ्छा
सज्जनसगमे परगुणे प्रीतिर्गुरौ नम्रता विद्याया व्यसन
स्र्वंयोषिति रतिर्लोकापवादाद्भयम् । भक्ति शैलिनि शत्ति-
रँत्मिदमने ससगैमुत्ति खलेष्वेते येषु वसन्ति निर्मलगुणा-
स्तेभ्यो नरेभ्यो नमः ॥ २५९ ॥ दृश्यन्ते भुवि भूरि निम्ब-
तरव. कुत्रापि ते चन्दना. पाषाणैः परिपूरता वसुमती
र्वज्रो मणिर्दुलैभः । श्रूयन्ते कैरटारवाश्च सतत,चैत्रे कुंहू-
कूजित तन्मन्ये खलसकुले जगदिद द्वित्राः क्षितैी सज्जना,
॥ २६० ॥ घर्मार्त न तथा सुशीतलजलै. स्रान न
र्मुक्तावलिर्न श्रीखण्डविलेपन सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रील्ये सज्जनभाषित प्रभवति प्रायो यथा चेतस. सद्युक्त्या
च पुरस्कृत सुकृतिनामाकृष्टिमन्त्रोपमम् ॥ २६१ ॥ धर्मे
तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽबञ्चकता
गुरौ विनथिता चित्तेऽतिगम्भीरता । अाचारे शुचिता गुणे
रसिकता शास्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता
सत्स्वेव सदृश्यते ॥ २६२ ॥ सौजैन्यामृतसिन्धवः परहित-
प्रारब्धवीरव्रता वाचाला. परवर्णने निजगुणालापे च
मैौनव्रता. । औीपत्खप्यविळुसधैर्यनिचया' सपर्तैखैनुत्सेकिनो
मा भूवन्खलवक्रनिगैतविषज्वालातताः सजनाः ॥ २६३ ॥
ये दीनेषु दयालव. स्पृशति यानल्पोऽपि न श्रीमदो व्यग्रा
ये च परोपकारकरणे हूंषैयन्ति ये याचिताः । खस्था' सन्ति
च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्मैरिव
सुस्थितै' कलिभरक्लान्ता धैरौ धायैते ॥ २६४ ॥ क्षारो
व्रारिनिधि कलङ्ककळुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्चैर्यैलाश्रयो-
sभ्रपटलादृश्यः सुवर्णौचलः । शूत्य व्योम रँसैी द्विजिह्व-
विधृता खर्धामधेनु. पशुः काष्ठ कल्पतरुर्दृषत्सुरमणिस्तत्केन
साम्य सताम् ॥ २६५ ॥ कस्मादिन्दुरसौ धिनोति जगती
पीयूषगर्भेः करै. कख्माद्वा जलधारयैव धराणि धाराधर,
सिश्चति | भ्राम भ्राममय च नन्दयति वा कस्मात्रिलोकी
रर्विः साधूना हि परोपकारकरणे नोपाध्यपेक्ष मनः॥ २६६ ॥
अद्वैत सुखदुःखयोरनुगतं सर्वीँखवस्थासु यद्विश्रामो हृदयस्य
यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणाल्ययात्परिणते
यत्स्रेनहसारे स्थित भद्रं तस्य सुमानुषस्य कथमप्येक हि
तत्प्राथ्यैते ॥ २६७ ॥ गर्व नोद्वहते न निन्दति परान्नो भाषते
निष्ठुर प्रोत्त केनचिदप्रियं च सहते क्रोर्वे च नालम्बते ।
श्रुत्वा काव्यमलक्षण परकृतं सतिष्ठते मूकवद्दोषाश्छादयते
१ किरणै २ स्वस्त्रियाम् ३ शकरे ४ मनोजये ५ हीरकमणि
६ काक्रशब्दा ७ कोकिलशब्दा ८ मुक्तासर ९ सुजनतामृत
समुद्रा १० विपत्तिकालेषु ११ गर्वरहिता १२ हर्षयुक्ता भवन्ति
१३ पृथ्वी १४ विद्युत् १५ पृथ्वी
स्वय न कुरुते ह्येतत्सता लक्षणम् ॥ २६८ ॥ केि कूर्मस्य
भरव्यथा न वपुषि क्ष्मा न क्षिपत्येष यत्कि वा नास्ति
परिश्रमो दिनपतेरास्ते न यन्निश्चल, । कि चाङ्गीकृत-
मुत्सृजन्हि मनसा श्लाघ्यो जनो लज्जते निर्वीह. प्रतिपन्न-
वस्तुषु सतामेतद्धि गोत्रव्रतम् ॥ २६९ ॥ सेतूपक्रमकौतु-
काहृतगिरिप्रक्षेपवेगोच्छलन्निःशेषाम्बुपरिस्फुटोदरदरीगम्भी-
रिमा सागरः । चक्रे गोष्पदवद्विलङ्घितवतोऽप्यन्तमैय
मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घयता
॥ २७० ॥ शूरा सन्ति सहस्रश. प्रतिपद् विद्याविदोऽने-
कश सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिश' ।
ये कर्मण्यनिरीक्ष्य वान्यमनुज दुःखार्दितं यन्मनस्ताद्रूट्य
प्रतिपद्यते जगति ते सत्पूरुषा' पञ्चषाः ॥ २७१ ॥ ख्याति
यत्र गुणा न यान्ति गुणिनस्तत्रादर' खात्कुत. कि कुर्याद्वहु-
शिक्षितोऽपि पुरुषः पाषाणभूते जने । प्रेमारूढविलासिनी-
मदवशव्यावृत्तकण्ठखन, सीत्कारो हि मनोहरोऽपि बधिरे
कि नाम कुर्याद्रुणम् ॥ २७२ ॥ तृष्णा छिन्वि भज क्षमा
जहि मदं पापे रति मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं
सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विषोऽप्यनुनय ह्याच्छ-
दय स्वान्गुणान्कीर्ति पालय दुःखिते कुरु दयामेतत्सता
लक्षणम् ॥ २७३ ॥ खाम्ये पेशलता गुणे प्रणयिता हर्षे
निरुत्सेकता पत्रे सवृतता श्रुते सुमतिता वित्तोदये ल्यागिता ।
साधौ सादरता खले विमुखता पापे पर भीरुता दुरेख
ङ्केशसहिष्णुता च महता कल्याणमाकाङ्घति ॥ २७४॥ गेह
दुर्गतबन्धुभिर्गुरुगृह छत्रैरहकारिभि॒िर्हट्टं पत्तनवञ्चकैर्मुनि-
जनैः शापोन्मुखैराश्रमान् । सिहाद्यैश्च वन खलैर्नृपसभा
चैौरैर्दिगन्तानपि संकोणन्यवलोक्य सत्यसरल साधु' क
विश्राम्यति |॥ २७५ ॥ दीनाना कल्पवृक्षः सुगुणफलनतः
सजनाना कुटुम्बी ह्यादर्श. शिक्षिताना सुचरितनि॒िकषः
शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिदैक्षि-
णोदारसत्बो हेचकः श्लाध्यः स जीवल्यधिकगुणतया चोच्छ्रुस-
न्तीव चान्ये ॥ २७६ ॥ नम्रत्वेनोन्नमन्त, परगुणकर्थेनैः
खान्गुणान्सैयापयन्त, खार्थान्सेपादयन्तो विततबहुतरार-
म्भयत्त्राः परार्थे । क्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखा-
न्दुःखयन्तः सन्त. साश्चर्यचर्या , जगति बहुनताः कख
नोभ्यर्थनीया, ॥ २७७ ॥ वक्रे वैल्गाप्रकर्ष' सैमरभुवि तव
प्राणरक्षापि दैवात्खेच्छाचारो न चास्त नहि भवति तथा
भारवाहो नितान्तम् । इत्युत्तोऽश्व. खरेण प्रहसितवदुनो
मूक एवावतस्थे तस्माजाल्या महान्तोऽधमजनविषये मौन-
मेवाश्रयन्ते ॥ २७८ ॥
" ? प्रकटयन्त २ मुखत्रुन्धन(लगाम)सौष्ठवम् ३ सड्यामाङ्गणे