पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दुर्जननिन्दा
५५
~^~^~^~^~^、~^~^、~~-^~*~^~~^、~*-~~~~、~~~^-~~>~~~-~~~-~~«-~
मितम् ॥ ३९ ॥ वर्धन वाथ संमान खलाना प्रीतये कुत' ।
फलन्त्यसृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ ४० ॥ दुर्जनै-
रुच्यमानानि वचासि मधुराण्यपि । अकालकुसुमानीव भय
सेजनयन्ति हि ॥ ४१ |॥ शत दद्यान्न विवदेदिति विज्ञस्य
संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥४२॥
अहो खलभुजगस्य विपरीतो वधक्रमः । अन्यस्य दशति
श्रोत्रमन्य, प्राणैर्वियुज्यते ॥ ४३ ॥ न यत्त्रकोटिशतकैरपि
दुष्ट, सुवीभैवेत् । कि मर्दितोऽपि कस्तूर्या लशुनो याति
सैौरभम् ॥ ४४ ॥ पाषाणो भिद्यते टङ्कैर्वज्र वज्रेण भिद्यते।
सर्पोऽपि भिद्यते मत्रैर्दुष्टात्मा नैव भिद्यते ॥ ४५ ॥ दुजै-
नो दोषमादत्त दुर्गन्धिमिव सूकरः । सज्जनश्च गुणग्राही
हस. क्षीरमिवाम्भस, ॥ ४६ ॥ अपूर्वा रसैनाव्यालाः
खलाननबिलेशयाः । कर्णमूले स्पृशन्त्यन्य हरन्त्यन्य-
स्ख जीवितम् ॥ ४७ ॥ दुर्जनेन सम सख्य प्रीति चापि न
कारयेत् | उष्णो दहति चाङ्गारः शीतः कृष्णायते
करम् ॥ ४८ ॥ दुर्जनः प्रियवार्दी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥| ४९ ॥
मनखन्यद्वचस्मन्यत्कार्ये चान्यद्दुरात्मनाम् । मनस्येकं व॒च-
खेकं कर्मण्येक महात्मनाम् ॥५० ॥ जीवनग्रहणे नैम्रा
गृहीत्वा पुनर्रन्नताः । किं कनिष्ठाः किमु ज्येष्ठा धैटीयत्र-
ख दुजैनाः ॥ ५१ ॥ बिभ्राणा गरल कण्ठे र्मुजगपरि-
वेष्टिता । शाभवीव तनुः कस्य न वन्द्या दैौर्जनी सभा
॥ ५२ ॥ ॐक्षमालापवृत्तिज्ञा ईकुंशासनपरिग्रहा । ब्राह्मीव
दैौर्जनी संसद्वन्दनीया *सैमेखला ॥ ५३ ॥ खलः करोति
दुर्वृर्त्त नून फलति साधुषु । दशाननोऽहरत्सीता बन्धन
च महोदघे. ॥ ५४ ॥ कुर्वते खमुखेनैव बैहुंधान्यस्य ख-
ण्डनम् | नमः पतनशीलाय मुसलाय खलाय च ॥ ५५ |॥
अपवादादभीतस्य समख गुणदोषयोः । असद्वृत्तरहो वृत्तं
दुर्वृिभाव्यं विघेरिव ॥ ५६ ॥ न देवाय न धर्मीय न
बन्धुभ्यो न चार्थिने । दुर्जनस्यार्जित वित्त भुज्यते राज-
तस्करैः ॥ ५७ ॥ मुखं पद्मदलाकारं वाचा चन्दनशीतला ।
तोहृदयं क्रोधसयुक्तं त्रिविध धूर्तलक्षणम् ॥ ५८ ॥ निष्णा-
१ जिह्वारूपा सपाँ २ उदकम्, पक्षे,-प्राणा* ३ अधोमुखा ,
पक्षे,-विनीता ४ ऊध्र्वमुखा पक्षे,-उद्धता ५ एकरज्ञ्जुसबद्धघ-
टमालारूप 'राहाट' इति प्रसिद्धम् ६ सपाँ , पक्षे,- जारा
७ दुजैनसवन्धिनी ८ अक्षमा य अालापासेतेषा वृत्तिशा, पक्षे,-
अक्षमाला जपमाला तस्या अपवृतिर्भ्रमण जानातीति सा
९ कुत्सित यच्छासन शिक्षा तस्य परिग्रहोऽवलम्बो यस्या
सा, पक्षे,-कुशासन दर्भासन तत्परिग्रह स्वीकारो यस्या सा
१० समे साधौ खला, पक्षे,-मेखलया सहिता ११ बहुधा अ-यस्य
परस्य खण्डनम्, पक्षे,-पुष्कलधान्यस्य खण्डन वितुषीकरणम्
ऽपि च वेदान्ते साधुत्व नैति दुजैनः । चिर जलनिधौ
मग्नो मैनाक इव मार्दवम् ॥ ५९ ॥ खलः सज्जनकार्पास-
धैक्षणैकहुताशन । परदु खाग्निधमनमारुतः केन वण्र्य-
ताम् ॥ ६० ॥ यैश.सौरभ्यलशुनः शैीन्तिशैत्यहुताशन ।
केंारुण्यकुसुमाकाश खल. सज्जनदु.खद् ॥ ६१ ॥ अन्तर्म-
लिनदेहेन बहिराह्यादकारिणा । मैहाकालफलेनेव के खलेन
न वञ्चिताः ॥ ६२ ॥ अहो प्रैकृतिसादृश्य `श्लष्र्मेणो दुर्जनस्य
च । मैधुरै• कोपमायाति कटुकेनैव शाम्यति ॥ ६३ ॥
ईषल्लब्धप्रवेशोऽपि स्रेनहविच्छेदकारक । कृतक्षोभो नैरीन-
र्तिं खलो मन्थानदण्डवत् ॥ ६४ ॥ विवृण्वती पुररैतैक्ष्ण्य
पृष्ठत, कुर्वती गुणम् । कर्णान्विध्यति लोकस्य सूचीवत्सू-
चकस्य वाक् ॥ ६५ ॥ सर्वथा व्यवहर्तव्य कुतो ह्यवच-
नीयता । यथा स्त्रीणा तथा वाचा साधुत्वे दुजनो जनः
॥ ६६ ॥ कापूरुष, कुकुरश्च भोजनैकपरायण, । लालित.
पार्श्वमायाति वारितो नच गच्छति ॥ ६७ ॥ मालिन्यम-
वलम्बेत यदा दपैणवत्खल. । तदैव तन्मुखे देय रजो नान्या
प्रतिक्रिया ॥ ६८ ॥ नीच. समुत्थितोऽवश्यमनवाप्य पराश्र-
यम् । छिद्र न रतिमाप्नोति दृष्टान्तोऽत्र 'र्कटीभवः ॥ ६९ ॥
दुर्जन, परिहर्तव्य प्रत्यक्षो द्विपदः पशुः । विध्यते वा कुश-
ल्येन अदृष्टः कण्टको यथा ॥ ७० ॥ यथा वृष्टि समुद्रेषु भु-
त्तस्योपरि भोजनम् । एवं प्रीति, खलैः सार्धमुत्पन्नऽर्थेऽव-
सीदति ॥ ७१ ॥ कचित्कायैवशान्नीचोऽप्यलं भवति नो म-
हान् । कास्यसैयैव हि राज्ञोऽपि दपैणः कनकस्य न ॥ ७२ ॥
दुर्जनो दूषयत्येव सता गुणगणं क्षणात् । मलिनीकुरुते धू-
मः सर्वथा विमलाम्बरम् ॥७३॥ यथा दोषो विभात्यस्य ज-
नस्य न तथा गुण, । प्रायः कलङ्क एवेन्दो, प्रस्फुटो न प्रस-
न्नता ॥ ७४ ॥ सपत्तैौ कर्कशं चित्त खलस्यापदि कोमलम् ।
शीतल कठिन प्रायस्तसं सृदु भवत्यँयः ॥७५॥ प्रायः प्रकु-
प्यतितरा प्रीत्यैव प्रखलो जनः । नयन ङ्खेहसपर्कात्काळुष्यं
समुपैत्यलम् ॥ ७६ ॥ प्राप्य वित्तं जडास्तूर्णे निईति यान्ति
नान्यथा । तोयमासाद्य गर्जन्ति न रित्ताः सैर्तेनयित्त्रवः ॥७७॥
सदा खण्डनयोग्याय तुषपूर्णीशयाय च ।,नमोऽस्तु बहुर्बजा-
य खलायोलूखलाय च ॥७८॥ जिह्वादूषितसत्पात्रः पिर्णैडैॉर्थीं
कलहोत्कटः। तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुन.॥७९ll
१ दहनम् २ कोर्तिरेव सौगन्ध्य तन्न॒ाशकत्वाछशुन इव लशुनो
हेि कस्तूयीँदे सौगन्ध्य नाशयतीति प्रसिद्धि• ३ शान्तिरेव शैल्य
तन्नाशकत्वादग्निरिव ४ कारुण्यमेव कुसुम तस्याकाश अाकाशस्य
यथा पुष्प कदापि नोपलभ्यते तद्वत्खले कारुण्य सर्वथाऽसभाव्य
इल्यर्थे ५ धतूरफलेन ६ स्वभावसाम्यम् ७ कफस्य
८ साधुद्रव्यै , पक्षे,-सुवचनै ९ पुन' पुनर्नृल्यति १० पुरु
षव्यञ्जनम् ११ लोहम् १२ मेघr १३ भक्ष्येच्छु