पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

[ २ प्रकरणम्
तलुब्धः किमेष त्यजेदित्यन्तः
पुरुषोऽधमः कलयति प्राय. कृतोपक्रिय. ॥ २७४ ॥
साश्चर्य युधि शैोयैमप्रतिहत तत्खण्डिताखण्डलं याच्व्ञो-
त्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः | ऐश्वर्य
स्वकराससप्तभुवनं लब्धाब्धिचार यश. सर्व दुजैनसगमेन
सहसा स्पष्टं विनष्ट कलेः ॥ २७५ |॥ वर्णस्थ गुरुलाघव
न गणयत्या॒शङ्कते न कञ्चिद्रूप नैव परीक्षते न , पुरुर्षं
वृक्तषु वार्ता कुत । कष्टं नायशसो बिभेति महतो नैवाप-
शब्दान्तरान्मृत्युर्मूर्खकवि' खल कुनृपतिश्चैौरस्य तुल्यक्रिया.
॥ २७६ ॥ वन्द्यान्निन्दति दुःखितानुपहसल्याबाधते बान्धवा-
|ञ्छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । गुह्यानि
प्रकटीकरोति घटयन् यलेन वैराशय ब्रते शीघ्रमवाच्यमुज्झ-
ति गुणान् गृह्णाति दोषान्खलः ॥ २७७ ॥ कर्णे तत्कथयन्ति
दुन्दुभिरवै राष्ट्रे यदुद्धेोषित तन्नम्राङ्गतया वदन्ति करुण
यस्मात्रपावान्भवेत् । श्लाघन्ते तदुदीर्यते यदरिणाप्युग्र न
मर्मान्तकृद्देद्ये केचिन्ननु, शाठ्यमौग्ध्यनिधयस्त भूभृता
रञ्जक. गैद्वैाँ ॥ भैण्डस्ताण्डवमण्डपे `ङ्ईं
कन्थाकविर्गोष्ठश्वा खगृहाङ्गणे शिखरिभूगर्ते खुटैाखु. स्फु-
ट्टर्पि"|तर्विताँ'र्ह'गैछ
हैंदकृष्टकच्छपतुला चित्र ततोऽन्यत्र ते ॥ २७९ ॥ भिक्षो
कन्था श्लथा ते नहि शफरिवधे जालमश्क्षासि मत्स्यासेत वै
मद्योपदशाः पिबसि · मधु सम वेश्यया यासि वेश्याम् ।
दत्त्वार्द्वि मूद्भयैरीणा तव किमु रिपवो भित्तिभेत्तास्मि येषा
चेोरोऽसि द्यूतहेतोस्त्वयि सकलमिद नास्ति नष्टे विचारः
॥ २८० ॥' दैवादष्युक्तमानामपहरति यदा दुर्जनो वा
कथचिन्मान नाप्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।
सैबैर्भीनुर्भानवीयान्हरति यदि पुनः शीतरश्मेर्मरीचीन्ब्रह्माण्ड-
सेखह खण्डे तदपि नरपते किं ग्रहेशत्वमेति ॥ २८१ ॥ हे
पक्षिन्नागतस्त्व कुत इह विशालं केि मद्धा-
श्नोऽपि बाढ तदतैिशठ महठा॒प॒ाप मा ब्रूहि मिथ्या । इत्थं कूपो-
दरस्थः शपति तर्टगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो
भवति, हि विषमो नापराधेन हृष्टः ॥ २८२ ॥ अाखुः
कैलासशैल तुलयति करैटस्साक्ष्र्यमासाभिलाषी बैञ्जुलॉङ्गुलमूलं
चलयति चपलस्तक्षकाहि जिघासुः । भेकः पारं यियासुर्भु-
जगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति
समुचितं कर्म न क्षुद्रकर्मौ ॥२८३॥ अपूर्वः कोऽपि कोपाग्निः
सज्जनस्य खलस्य च | एकस्य शाम्यति स्रेहाद्वर्धतेऽन्यस्य
वारित. ॥ २८४ ॥ विसृज्य शूपैवद्दोषान् गुणान्गृह्णन्ति
साधवः । दोषग्राही गुणत्यागी चालनीव हि दुजैनः ॥२८५॥
२ जलाशयाद्वहिरराकृष्ट-
६ नकुल
१ अश्लीलवाक्यभाषी अन्धमूषक
कच्छपतुल्या दशाम् ४ राहु' ५ काक
लक्ष्मीस्वभावः
या स्वसद्मनि पद्मेऽपि ' संध्यावधि विजृमैभते । ईन्दिरा
मन्दिरेऽन्येषा कथ तिष्ठति सा चिर्रम् ॥ १ ॥ गुणिनं जनमा-
लोक्य निजबन्धनशङ्कया । राजेल्लक्ष्मीः कुंरङ्गीव दुर दूर
पलायते ॥ २ ॥ शूर त्यजामि वैधव्यादुदार लज्जया पुन. ।
सापत्ल्यात्पण्डितमपि तस्मात्कृपणमाश्रये ॥ ३ ॥ गोभिः
क्रीडितवान्कृष्ण इति गोसमबुद्धिभि l श्रक्रीडत्यद्यापि सा
लक्ष्मीरहो देवी पतिव्रता ॥ ४ ॥ अत्यायैमतिदातारमति-
शूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीभैयान्नोपसर्पति
॥ ५ ॥ अनागतविधातारमप्रमत्तमकोपनम् | स्थिरारम्भ-
मदीन च नरं श्रीरुपतिष्ठते ॥ ६ ॥ मन्ये सत्यमहं लक्ष्मीः
समुद्राद्भूलिरुत्थिता । पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वल-
लोचनाः'॥ ७॥ समायाति यदा लक्ष्मीनीरिकेलफलाम्बुवत् |
विनिर्यीति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ८ ॥ लक्ष्मी-
यैदोनिधेर्यैदो र्नादो वादोचित वच । बिभ्यती 'धीवरेभ्यो
या जैडेष्वेव निमैजैति ॥ ९ ॥ कुटिला लक्ष्मीयैत्र
प्रभवति , न सरस्वती वसति .त॒त्र । प्रायः श्वश्रूस्रुषयो॒नै
दृश्यते सौहृदं लोके ॥ १० ॥ ऊँदैयवसायिनमलस 'दैर्वंपैरं
साहसाच्च परिहीनम् । प्रैमैदा पतिमिव वृद्धं नेच्छति लक्ष्मी-
रूपस्थातुम् ॥ ११ ॥ गुणवद्भिः सह सगममुचै.पदमासुमु-
त्सुका लक्ष्मीः । वीरकर॑र्वंीलवसतिर्ध्रुवमसिधाराव्रत चरति
॥ १२ |॥ श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरि-
तानाम् । उपदिशति कामिनीना यौवनमद एव ललितानि
॥ १३ ॥ वाक्चक्षु,श्रोत्रलय लक्ष्मीः कुरुते नरस्य को दोषः ।
गरलसहोदरजाता तच्चित्र यन्न मारयति ॥ १४ |॥ अनु-
भवत ददत विच्र्त्त मान्यान्मानयत सज्जनान्भजत | अति-
परुषपवनविलुठुलितर्दीपशिखाचञ्चला लक्ष्मीः ॥ १५ |॥ रत्त्रा-
करतनुजनुषि द्विजराजे राजनि श्रियो मित्रे | अमृतकरे च
कलावति पद्मिनि वामा कुतो भवती ॥ १६ ॥ पूरयति पूर्ण-
मेषा तरङ्गिणीसंहति. समुद्रमिव । लक्ष्मीरधनस्य पुनलेचन-
मार्गेऽपि नायाति ॥ १७ ॥ सुव्यवसायिनि शूरे लेशसहि-
ष्णावनाकुलारम्भे l मयि पृष्ठतो विलग्ने यास्यसि कमले
कियद्दृरम् ॥ १८ ॥ अपि दोभ्यी परिबद्धा बद्धापि गुणैरने-
कधा निपुणै । निर्गच्छति क्षणादिव जलधिजलेोत्पत्तिपि-
च्छिला लक्ष्मी* ॥ १९ ॥ हरिभामिनि सिन्धुसभवे कमले
१ संध्याकालपर्यन्तम् २ विराजते ३ लक्ष्मी ४ स्थिरा ५ मृगीव
६ समुद्रस्य ७ जलजन्तु < अदो वच्चेो वादोच्चेित न ९ कैवर्तेभ्य ,
पक्षे -बुद्धिश्रेष्ठभ्य १० मूखैषु, पक्षे,-डलयो सावण्यत् उदकेषु.
११ अन्तर्गच्छति, पक्षे,-सुस्थिर तिष्ठति १२ अनुद्येोग्निम्
१३ नियतिपरम् १४ तरुणख्त्री • १५ खङ्ग ;