पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दरिद्रनिन्दा
६७
शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् |
॥ ४६ ॥ यदा तु भाग्यक्षयपीडिता दशां नरः कृतान्तोप-
हिता प्रपद्यते । तदास्य मित्राण्यपि याम्त्यमित्रता चिरानु-
रच्तोऽपि विरज्यते जनः ॥ ४७ ॥ दान न दत्त न
तपश्च तप्तं नाराधितौ शकरवासुदेवौ । अमैौ रणे वा न
हुतश्च कायः शरीर किं प्रार्थयसे सुखानि ॥ ४८ ॥
फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तैरशा-
यिनश्च । गृहे विमूढा मुनिवच्चरन्ति तुल्य तपः केि
तु फलेन हीनम् ॥ ४९ ॥ अर्था न सन्ति न च
मुश्चति मा दुराशा दानान्न संकुचति दुलैलित मनो मे |
याच्ञा च लैाघवकरी खवघे च पाप प्राणा. खय व्रजत
केि हि विलैम्बनेन ॥ ५० ॥ भद्मा वय परिभवासिभिरुग्र-
धारैर्दरिद्यचण्डदहनेन नितान्तदग्धाः। बन्धूपकारविषमित्थ-
मपीह भुक्त जीवाम एव रविजस्ख किमस्ति निद्रा
॥ ५१ ॥ धन यदि गत गत चरणयुग्मरेणूपमं घरा
यदि गता गता कथय मे किमेतावता । इदं पुन-
र्ररुन्तुद् धनिगणैरिदानींतनैर्दरिद्रगणनाविघैौ यदहमङ्कपाते
धृतः ॥ ५२ ॥ गते सुहृदि शत्रुता सततनिर्विवेके प्रभौ गृहे
कुगृहिणीवचःक्रकचदारिते वा हृदि । महाजनविवर्जिते
सदसि मानिना श्रेयसे वर मरणमेव वा शरणमन्यदेशान्त-
रम् ॥ ५३ ॥ अप्रस्तावस्तुतिभिरनिशं कर्णशूल करोति
स्वं दारिद्यं वदति वसन दर्शयत्येव जीर्णम् । छायाभूतश्च-
लति न पुरः पार्श्वयोर्नैव पश्चान्निःख खेद् दिशति धनिना
व्याधिवद्दुश्चिकित्स्खः ॥ ५४ ॥.निवासश्चिन्तायाः परपरिभवो
वैरमपर जुगुप्सा मित्राणा खजनजनविद्वेषकरणम् । वन गन्र्तुं
बुद्धिर्भवति च कलत्रात्परिभवो हृदिस्थः शोकाग्निनै च दहति
सतापयति च ॥ ५५ ॥ अये लाजानुचैः पथि वचनमाकण्यै
गृहिणी शिशोः कणैाँ यत्ब्राल्सुंपिहितवती दीनवदना ।
मयि क्षीणोपाये यदकृत दृशावश्रुशबले तदन्तःशल्य मे
त्वमिव पुनरुद्धर्तुमुचितः ॥ ५६ ॥ विधातुर्द्वे कन्ये सुगति-
रपरा दुर्गतिरभूत्तयोराद्या धाता गुणकुलविहीनाय स ददैौ ।
ततः पश्चात्तापादिव सुगुणसज्जातम्धुना कुलीनं विद्वास
वरमिह वरेण्य मृगयते ॥ ५७ ॥ न भिक्षा दुर्भिक्षे मिलति
दुरवस्थाः कथमृण लभन्ते कर्माणि द्विजपरिवृढान्कारयतु
कः । अदत्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क यामः कि
कुर्मो गृहिणि गहनो जीवनविधिः ॥ ५८ ॥ निरस्थ-
न्नालीक क्षुदुपहतसीदत्परिजनं विना दीपान्नत्तं सुख-
गहनसरुद्धतिमिरम् । अनाक्रान्तद्वारं प्रणयिभिरपूर्णोत्सव-
१ आस्तरणहीनभूपृष्ठशायिन २ लघुत्वकारिणी ३ कालदै-
व्र्येणेति यावत् ४ मर्मेस्पृक् ५ छादितवती
महो गृहं कारातुल्यं भवति खलु दु,खाय गृहिण' ॥ ५९ ॥
सखे खेद मा गा• कलय किल तास्ता निजकलाः स्वकी-
त्र्या वधैख क नु खळु तवैतद्ध्यवसितम् । न तन्मोघत्यत्र
स्फुरितमिति चेनैतदुचित विचित्रोत्साहाना किमिदमियदेव
त्रिभुवनम् ॥ ६० ॥ दधति न जनास्तनैराश्याददृष्टवि-
भूतयो यदुचितसुग्वभ्रशाद्दुःखं निजच्युतसपदः । भवति
हि तथा जात्यन्धाना कुतो हृदि वेदना नयनविषय
स्मृत्वा स्मृत्वा यथोद्धृतचक्षुषाम् ॥ ६१ ॥ मैारोदीश्चिर-
मेहि वस्त्ररुचिरान्दृष्टुाद्य बालानिमानायातस्तव वत्स दा-
स्यति पिता ग्रैवेयैक र्वैससी । श्रुत्वैवं गृहिणीवचासि
निकटे कुंङयस्य निष्किंचनो निःश्चखाश्रुजललवछुतमुखः
पान्थः पुनः प्रस्थितः ॥ ६२ ॥ वासःखण्डमिद प्रयच्छ
यदि वा खाङ्के गृहाणाभैक रित्तं भूतलमत्र नाथ भवतः
पृष्टे पैलालोच्चयः । दपत्योरिति जल्पित निशि यदा चैौरः
प्रविष्टस्तदा लब्धं र्केर्पटमन्यतस्तदुपरि क्षिस्वा रुदन्निर्गतः
॥ ६३ ॥ वृद्धोऽन्धः पतिरेष र्मश्चकगतः सैथूणावशेषं गृहं
कालोऽभैयैर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्लात्सचिततैलबिन्दुघटिका भग्नेति पैर्यैॉंकुला दृष्ट्वा गर्भ-
भरालसा निजैवैधू श्वश्रूश्चिर रोदिति ॥ ६४ ॥ नो सेवा
विहिता गुरोरपि मनाङ्गो वा कृतं पूजन देवाना विधिवज्ञ
वा शिव शिव स्निग्धादयः सेविता. । केि तु त्वच्चरणैौ
सरखति रसादाजन्मन, सेवितैौ तस्मान्मा विजहाति सा
भगवती शङ्के सैपैत्त्री तव ॥ ६५ ॥ क्षुत्क्षामा. शिशवः
&^ १४.e
| शवा इव भृशं मन्दाशया बान्धवा लिसा जजैरंर्ककेरी
जैर्तुलवैनों मां तथा बाधते । गेहिन्या त्रुटिताशुकं घटयितु
कृत्वा सैर्कंीकु स्मितं कुप्यन्ती प्रतिवेशिलोकगृहिणी सूचीं
यथा याचिता ॥ ६६ ॥ दग्ध खाण्डवमर्जुनेन बलिना
दिव्यैर्दुमैः सेवित दग्धा वायुसुतेन रावणपुरी लङ्का पुन.
खर्णभूः । दग्धः पैर्श्वेशरः पिनाकपतिना तेनाष्ययुक्तं कृत
दारिश्द्य जनतापकारकमिदं केनापि दग्धं नहि ॥ ६७ ॥
उत्तिष्ठ क्षणमेकर्मुर्द्वह सखे दारिद्यभार,मम श्रान्तस्तावदहं
चिरान्मरणर्ज सेवे त्वदीयं सुखम् । इत्युक्त धनवर्जितस्य
वचन॒ श्रुत्वा श्मशाने शवो दारिह्यान्मरण वर वरमिति
ज्ञात्वैव तूष्णी स्थित. ॥ ६८ ॥ भद्रे वाणि कुरुष्व तावद-
मला वर्णीनुपूर्वीं मुखे चेत. खास्थ्यमुपैहि याहि करुणे
१ रोदन मा कुरु २ कण्ठभूषणम् ३ वखे ४ भित्ते
५ दरिद्र ६ धान्यतृणस्रस्तर ७ जीर्णवख्नखण्डम्. ८ शय्या
९ गृहन्तम्भ. १० समीप ११ व्याकुला १२ डुषाम्
?३ लक्ष्मीरिल्यथै १४ चालनीसदृश सच्छिद्र कुम्भ १५ लाक्षा-
खण्डै १६ स्तवसद्द्द्द्द्द्द्द्द्देितम् १७ मदन १८ धारय