पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फुटचन्द्राप्ति 2. [ मङ्गलाचरणम् ] 'शिरश्शरणशीतांशुशिखानिष्यन्दिचन्द्रिकम् । अनकारहरं दिव्यं सिन्धुभूषं भजे महः ॥१॥ [ ग्रन्थोद्देश: ] अधोऽधः क्रमशोऽतीतचन्द्रतत्तुङ्गसङ्गमात् । प्रत्यहं वाक्यनवकात् ‘स्फुटचन्द्रप्तिरुच्यते ॥२॥ श्रुतमात्रे प्रकारेऽस्मिन् न स्याद् यस्यातिविस्मयः । स्वस्यैवानधिकारेण स न गृह्णात्विमां गतिम् ॥३॥ प्रणम्य प्रणये युष्मान् साधवो माधवोऽस्म्यदः । भवद्भ्यः प्रणतोन्नत्यै भवद्भ्यः किं न लभ्यते ॥४॥ 1. The Ms, Ker. Uni. 1055-A, begins श्रीगणपतये नमः । [ ध्रुवसाधनानि ] 1502008 ‘दीननम्रानुशास्यो'नं दिनराशि कलेर्गतम् । 6845 188611 'शिवदूता'हतं हत्वा ‘पर्याप्तहृदयेन यत् ॥५॥ with the प्रणम्य प्रणयाम्येनां साधवो माधवोऽस्म्यदः ।। words : This line occurs among the extra verses after the work as : The last two letters have, later, been struck of and revise d हरि: tि वः ।