पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लभ्यते तेन कर्तव्या वक्ष्यमाणविधेध्रवाः । तेनैवाद्यस्तथैकैकरहितेन तदष्टकम् ॥६॥ [ : वाक्यसंख्या: ] शिष्टात् तु ‘शिवदूता'प्ता वाक्यसङ्ख्याऽग्रिमा, ततः । 6845 1359 मुहुःप्रक्षिप्त पर्याप्तहृदया'त् क्रमशः परा: ॥७॥ 1886 11 [ ध्रवकाला: । 6845 पृथक् तच्छेषरहित'शिवदूता'त् ‘प्रिया'हतात् । ‘धृतालय'हृता नाड्यो ध्रुवकाला इमे स्मृताः ॥८॥ [ ध्रुवा: । 12 5-24०-47' 5105 लिप्तादि ‘सत्त्ववान रामो' 'मौनकामे'ऽग्रिमे फले । 69 7-1*-44 स च ‘विश्वैकनाथ'श्च तस्मिन् ‘धृतियुते ध्रुवः ॥९॥