पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 1. छाया वैषुवती यत्र द्व्यङ्गुला तत्र केवलम् । गुर्वक्षरात्मकमिदं विद्याच् ततो न्यूनाधिकायां तु तत् स्यात् तदनुपाततः । सायनेऽर्केऽजजूकादौ ज्ञेया तस्य धनर्णता ।। ३२॥ चरदलं तेषामेकविधत्वे स्यादेकीभूतानि तानि सः । भेद एकस्य' चेत्तस्य चापरैक्यस्य चान्तरम् ।।३३॥ चरार्धमात्रसंस्काराद् दिनार्ध त एते धुवकालाः स्युवाक्यकालाः सुसस्कृताः । [ चन्द्रस्फुट: ] कृतम् ॥३१॥ 15 दिनमानाल्लधीयांसस्तेऽहन्येव, निशीतरे । is i eads ‘शुकनाडिकाः ॥३४॥ तेषु स्वभ्रवयुक्तानि वाक्यानि स्फुटशीतगुः ॥३५॥ ततस्तदन्तरालेषु स भवत्यनुपाततः । चापरं, both of which are तस्य तत्कालगमनं यतस्तद्भद्वितयान्तरम् ।। ३६।। For एकस्य the ms. reads ऐक्यस्य and for चान्तरं at the end of the wrong. The emendation is in consonance with the parallel lines in the author's Wepyrol4a.