पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः ३ कतिचन खण्डाः तदीय-स्फुटचन्द्रध्रुवाश्च ‘मनसा शम्भुः स्तुत्य ’ ‘स्वगथीं लोक ईशानात्' । लोलो गङ्गाम्बुचयो' ‘भद्रा धीभगिनाथानाम्' ।। २ ।। पाताळेन श्रुतयो' “भाग्यं ध्यानार्चनाधीनम्' । ‘धीजो मदनश्चापी’ ‘भानुगपो जनैः पूज्यः' ।। २ ।। ‘मोहाधिक्यं प्रणयात्’ ‘क्षोणीशोऽलं गुरोध्यनिी' । ‘स्त्रीसङ्गः प्रीत्यै नो' 'नित्यं दैवं स्थिरं धेनौ' ।। ३ ।। ‘भद्राकारा श्येना’ ‘कविवरग् ज्ञानी नळो नूनम्' । ‘गोळो नद्धोऽनेन’ ‘व्यालोलाङ्गः खराधीनः ।। ४ ।।

  • प्रीतोऽनन्तः ज्ञानी’ ‘काष्ठा रत्नांशुकानां का' ।

‘योगी नो गानज्ञो’ “नित्यं पिण्डाथिनः काकाः' ।। ५ ।। ‘तीर्थ धारा नूनम्’ ‘भवेत् पवित्रं न पापानाम्' । 'होरासारः ज्ञानी' 'शोच्यो हिमवाननुद्यानः' ।। ६ ।। ‘इन्दुर्भद्रो नूनम्’ ‘सर्वे विद्यार्थिनो धनिनः' । ‘रङ्गे रुद्रो नग्नो' ‘दिव्यो योगी धनैहनः' ।। ७ ।। ‘वैदग्धी यज्ञेरज्ञा’ ‘धन्वी सेवापटुः सूनुः' ।

  • चण्डः सम्पन्नो ना’ ‘पुरभिन्नैवाच्र्यतेऽज्ञेन' ।। ८ ।।

‘देही विद्या नूनम्’ ‘श्रीमानिन्द्रस्तपोमानी' । ‘नीवी रम्या नूनम्’ ‘गौरी साम्बा जपाभा नु' ।। ९ ।।

  • श्रद्धाधीनं ज्ञानम्’ ‘जीर्णा गीर्मेऽनुरागोना' ।

विष्वक्सेनो ज्ञानी' ‘क्षेत्रज्ञोऽयं गुरुः प्राज्ञः' ।। १० ।। ‘स्तब्धा वाङ् नो ज्ञानं’ ‘सोमस्तरुणप्रियो नूनम्' । ‘देवः प्राज्ञो नूनं’ ‘धीरोऽलं भासुरो ज्ञानी' ।। ११ । । श्लोकदलाद्ये पादे त्यक्तव्यो दिनगणः समुद्दिष्टः । विकलाद्यः स्फुटचन्द्रस्तदीयभाजो ध्रुवा द्वितीयेऽस्मिन् ।। १२ ।। 62