पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्राप्यौत्पत्तिको 13 a अधोध: क्रमशो 2 a अनकारहरं 1 b अनु किल सम्मतिनाथं App. II. 1 b अर्कमध्यं विलिप्तादि 22 b अस्मिन्ननन्तरातीते 19 a अहर्गणेऽप्ययं शक्य: 46 a आदिकर्मेग्रिमफले 22 a प्राद्यमल्पतमं कृत्वा 11 b सङ्गमग्रामज-माधव-कृता। स्फुटचन्द्राप्तिः श्लोकाधनुक्रमणिका इति संक्षिप्य सन्देहान् 50 a इत्थं तथैव वाप्तेषु 21 a इन्दुर्भद्रो नूनम् App. App. III. 7 a इमौ तन्मध्यमौ 43 b इयत्यो लिप्तिका: 26 a इष्टाङ्गनासखो नित्यं 42 a उपर्युपरि पूर्वस्मात् 14 a एकद्वित्र्यन्तरे कायें 19 b एकस्मिन् ध्रुवकाले 16 a कठोरं निष्ठुरं चैके 37 a कान्त कर्मविहीनं सत् 47 a केनचित् सुधिया 50 b कोटिज्यात्माशयत्रता 40 b गुणोद्यानं मनोलीनं 28 a | 64 गुणोद्यानादयो ग्राह्या 27 b गुर्वक्षरात्मकमिदं 31 b गोळो नद्धोऽनेन App. III. 4 b चण्डः सम्पन्नोना App. IIII. 8 b चरार्धमात्रसंस्कारात 34 b छाया वैषुवती 31 a त एते ध्रुवकालाः स्युः 34 a तत एवाञ्जसामीषां 15b ततः सर्वार्थयुक्तेन 18 b ततस्तदन्तरालेषु 36 a ततोऽधिक तु तत्रांशा 10 a ततो न्यूनाधिकायां तु 32 a तत्कालमध्यमार्कस्य 24 a तत्फल वा जनेनादिं 41 a तथा तन्मध्यमे 39 b तदन्तरं निहत्येष्ट 38 a तद्ध्रुवा स्वार्कमध्याय 12 b तद्विदां सम्प्रदायाद्धि 25 b तस्य तत्कालगमनं 36 b तीर्थकाङ्गात् मृगानीकैः 17 a तीर्थ धारा नूनम् App. II. 6a तृणासनं लूनधनु 28 b तेनैवाद्यस्तथैकैक 6 b तेषामेकविधत्वे 33 a