पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेषु स्वध्रुवयुक्तानि 35 b तैः सार्ध तत्र तत्र स्यू: 12 a दाराधीनसख 23 a दिनमानाल्लघीयांस: 35 a दिवि नव सानु App. II. 1 a दीननम्रानूशास्योनं 5 a देवः प्राज्ञो नूनम् App. III. 11 b देही विद्या नूनम् App. II. 9 a द्युनिशोरविशेषेण 13 b धनर्ण विदधन्त्यूध्र्व 38 b घरालयो वीतभयो 29 a धीजो मदनश्चापी App. III. 2 b घृतालयहृता 8 b ध्रुवकालेऽपि येनैक: 18 a श्रवकालेष कार्योऽन्य: 21 b भ्रवकालोक्तसंस्कारः 45 a नवोदयं गुणाधिक्यं 29 b नाडीषष्टयन्तरेऽप्येवं 20 a निजनीचसमस्यात: 44 b नीवी रम्या नूनम् App. III. 9 b पातान्तानामष्टौ App. II. 3 b पाताळेन श्रुतयो App. III. 2 a पादे पादे ज्ञेया App. II. 3 a पृथक् तच्छेषरहित 8 a प्रणम्य प्रणये 4 a प्रत्यहं वाक्यनवकात् 2b प्रमुष्टसम्प्रदायस्य 15 a प्रहतान्मूलहीनात् 47 b प्राक् पश्चात् समरेखाया 25 a प्रियगर्भों नगवनकृत् App. . 2b 11 प्रीतोऽनन्त: ज्ञानी App. I1. 5 a बान्धवैरं शिखिशिखा 30 b भद्राकारा श्येना App. III. 4 a भवद्भ्यः प्रणतोन्नत्यै 4 b भागमात्रगतेभनो: 42b भेद एकस्य चेत्तस्य 33 b मनसा शम्भुः स्तुत्य: App. II. 1 a मुहुःप्रक्षिप्तपर्याप्त 7 b मोहाधिक्यं प्रणयात App. II. 3 a यथोक्तवाक्यसंख्यायां 37 b योगी नो गानज्ञो App. II. 5 b रङ्गे रुद्रो नग्नो App. II. 7 b लभ्यते तेन कर्तव्या 6 a लिप्तादि सत्ववान 9 a लोलो गङ्गाम्बुचयो App. III. 1 b वदतैतावदैवेत्थं 49 a वरतरसालभराङ्ग App. II. 2 a वाक्यसंख्या ध्रुवो नान्यः 20 b वाक्यसंख्यावशाद् भूयः 23 b वाक्यसंख्यावशाद् वाक्य 48 b वाक्यसंख्यास्तथाधोऽधो 14 b विकलाद्यः स्फटचन्द्र: App. III. 12 t विदधीत विलिप्तासु 41 b विदधीतैवमेवार्के 39 a विभज्य लब्धं भागादि 17 b विलिप्तादिक वाक्य 51 b विष्वक्सेनो ज्ञानी App. III. 10 b वैदग्धी यज्ञेरज्ञा App. III. 8 a