पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१०२

पुटमेतत् सुपुष्टितम्
७]
५७
शृंगारवर्णनम्

जघनसंगमनोत्सुकमानसं हृदयनाथमवॆत्य मृगीदृशः ।
स्वयमपासरदेव तदंशुकं किमुचिताचरणे गुणिनो ऽबुधाः ॥ ८० ॥
असह आाशु विदूरयितुं परो युवतिनीविमतिचुटदुत्सुकः ।
विषहते समुदीरितमन्मथो न खलु कश्चन कालंविलंबनं ।। ८९ ।।
परिसमाप्तरतेपि परः प्रिया-धररसं सुरसायनवत्पिबन् ।
पुनरपि स्फुरिताऽसमसायको व्यधित किं किमसौ न हृदीप्सितं ।। ८९ ॥
शशिरवी सुरतेषु तथा चलत्-कनककुंडलकैतवकल्पितौ ।
मृगदृशः पुरुषायित मूर्जितं समभिवीक्ष्य झलज्झलिताविव ॥ ८३ ॥
वरयिता रतकेलिषु कौशलं भृशमसौ वहतीति परा मुदा ।
ऋजुरणन्नवनूपुरसॆिंजितै रभिजगाविव तद्गुणगौरवं ।। ८४ । ।
मम मुखस्य विधोरपि दर्शनात् तव दृशौ कुमुदे अपि मीलितः ।
किमिदमेित्यपरा श्यनोन्मुखं स्तनतटेन जघान हि तं मुहुः ।। ८९ ।।
पुनरुपैषि तदोकसि तां विलो-कयसि जल्पसि वाथ तया समं ।
दयितयेत्युदितो विदधे शठो नहि नहीति मृषाप्यमृषोत्तरं ।। ८६ ।।
जहिहि लाक्षणिकीं रुषमुत्तमे नहि न वेद्मि मनस्तव यन्मयि ।
अहह पश्य तवाधरपल्लवः स्फुरति मामिव चुंबितुमुत्सुकः ॥ ८७ ॥
अपिच रागममांतमिवाशये न वहतो न दृशो बहिरुद्गतं ।
इति विदग्धवचाः कुपितामपि प्रियतमां न परः किमहासयत् ॥ ८८ ॥ युग्मं
रचयिता सखिं तत्र किमेष मां नवरतं भविता च कथंकथं ।
इति मुहुः समवादि न का सखी रतिरसोत्सुकयापि नवोढया ॥ ८९ ॥
प्रियतमे पुरुषायितलाघवं किमपि पश्यति वक्रितकंधरं ।
असहया रतमुज्झितुमन्यया गृहमणिः शमितः कुसुमैxहया ॥ ९० ॥
सुरतकेलिषु सुश्रु तवाहितं किमपि चेच्छपथोऽस्तु तदात्र मे । ।
ऋतगिरं यदि मां न च मन्यसे ननु विधाय न पश्यतिं किं तदा ॥ ९१ ॥
इति नवां रमणीं रतये परः स्मरकलाविदुरः समबूबुधत् ।
अतिविचक्षणतातिविमुग्धता-सुखविबोध्यमिदं यदि व्रा द्वयं ॥ ९२ ॥

8 k