पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३२

पुटमेतत् सुपुष्टितम्
८८
[ सर्गः
श्रीहम्मीरमहाकाव्ये


प्रौढमानमनुघस्रममानैः कांतकांचनहयादिकदानैः ।
तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥

तं विपक्षमपि यत्सदकार्षीत् स्त्राक् शकस्तदुचितोचितमेव ।
अन्यथा कथमिवारिजयेऽसौ जागदीति निरपायमुपायं ॥ १३ ॥

आत्मनीनमधिगत्य तमुच्चै रन्यदेति यवनेंदुरपृच्छत् ।
ब्रूहि भोज्ञज कथमेष हमीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥

सत्यमेवं यदि पृच्छसि कार्यं स्तर्हि नो मम गिरीश्वर कोपः ।
इत्युदीर्य गिरमाहितभारा माततान गतभीरथ भोजः ॥ १५ ॥

शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं
स्थानभ्रष्टां च कांचीं विदधदुपचयन् काममंगेषु लीलां ।
यो भूमेश्यंवचलाक्ष्या: पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥

दीपः पर्यायशेषः स्फुरदरुणमणीदीप्तिराकारशेषः ।
सूरोप्याख्यानशेषः प्रलयशखिशिखाश्रेणिराभासशेष: ।
यस्य प्रौढप्रतापे प्रसरति नितमां क्षोणिपीठे क्षितींदोः
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥

यस्मिन् शश्वन्निवासां ऋतव इव गुणंणा हायने षट् क्षितींदौ
श्रित्वा तस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयोपि ।
अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना ।
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ ९८ ॥

यं व्यालोक्यापि खङ्गग्रहणपटुकरं बिंभ्यतां पार्थिवानां ।
निष्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं ।
.::: किंंचेकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगत्वं
स: श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैवः ॥ १९ ॥

अश्राँतस्राविदानोच्छलितपरिमलाकृष्टगुंजद्द्विरेफ -
श्रेणीद्विट्कुभिकुंभस्थलदलनकलाकेलिकंढूलहस्तः ।