पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४२

पुटमेतत् सुपुष्टितम्
९८
[सर्गः
श्रीहम्मीरमहाकाव्ये


यस्मिन्मृगाक्षीवदनेंदुभाभि विंसारिणीसारिणीभिर्विजितः शशांकः ।
स्वेयांबुपूरुप्रविंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥

त्यागाय भोगाय विवेकभाजा जनेन शश्वद्विधृता कराब्जे ।
लेभेऽवकाशं चपलापि लक्ष्मीः पलायनं कर्तुंमहो न यत्र ॥ २९ ॥

मरुत्तरंगप्रविकंपितायां ध्वजावलौ इम्यतमालयेषु ।
लीनेव यत्रास्थिरता न जातु रमासु रमासु समुल्ललास ॥ ३० ॥

जालैर्मणीनामधिकुट्टिमोद्य-द्वासैः समंतात्प्रसरन्मयूखैः ।
प्रासादशृंगेषु दशैधनावली निन्येवकेशित्वमुषासु यन्न ॥ ३१ ॥

यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः ।
मांगल्यहेतो र्नवरं निरीक्षां-चक्रुर्बिभाते मुकुरेषु वक्त्रं ॥ ३२ ॥

यवेभदंतोद्भवचित्रजाल-वातायमस्याः कृतदिव्यभूषाः ।
विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति॥ ३३ ॥

नृपालयोत्तंसितशातकुंभ-कुंभप्रभा यत्र समुल्लसंत्यः ।
अभ्युन्नतासंन्नपयोधराणां वर्षासु संपासमंतामगच्छन् ॥ ३४ ॥

अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्व ।
मिष्टैः पयोभिः प्रतिभासमाना विभांंति यागा इव यत्तडागाः ॥ ३५ ॥

वातायना किं किममी विमाना जनः संमं तेष्विति संशयानः ।
अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥

विलासिवेश्मोदरदह्यमान--सुगंधिधूपोत्थितधूमसंगात् ।
व्यधापि यस्मिन्नपि किन्नरीभि रयत्नजन्या पटवासयुक्तिः ॥ ३७ ॥

मदृद्धिसंस्पर्धिविवद्धद्धिंकीर्त्तिं परं पुरं किंचिदिहास्ति नो वा ।
इतीव यद्भूध्राशिरोधिरुह्य भुवं दृशां पश्यति गोपुरेण ॥ ३८ ॥

निवासवद्भिः सुमनेभिरेभि र्विमानतास्मासु कृतेति दुःखात्।
नैवास्वपन्निश्यपि निर्निमेष-कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९॥

विसारितत्कोतुचयाभिभूति द्विरेफितस्वर्णतुलासु यत्र ।
स्त्रीणा मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव-यमीषु रेजुः॥ ४० ॥