पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४४

पुटमेतत् सुपुष्टितम्
१००
[ सर्ग:
श्रीहम्मीरमहाकाव्ये


त्यक्त्वान्यकार्यैरथवीरवर्यै र्विलोक्यमानो वदतीति किं किं ।
प्रणम्य भूपं दरनस्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३ ॥

“स्वतेजसैवारिगणं विजित्या---कुतोभयं संसृजतः स्वराज्यं ।
वृथैव वर्षासनमाददाना ललज्जिरे यस्य भटा निकामं ॥ ५४ ॥

दुर्गाणि दुर्ग्राह्यतराणि शाणो-ल्लीढानि शस्त्राणि भटा रणोत्काः ।
अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥

दुर्गाणि दुर्ग्राह्मतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा ।
अपींद्रमुद्यद्दरदंतुराक्षी-चक्रार कारायमितारिचक्रः ॥ ५६ ॥

दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव । '
आजन्मभग्रत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥

यद्यन्मनस्यप्यमुना नरेंंद्र ! निधीयते तत्तदहो तदात्वं ।
संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥

अल्लावदीनस्य नृपस्य तस्या-नुजौ किलेल्लूनिसुरत्तखानौ ।
देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥

हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् ।
अश्वोरसानां त्रिशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥

इदं विमुक्तं यदि वा परंतु तथांस्मदाज्ञाप्रविलोपिनो ये ।
स्त्राग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रीडीकृतां क्रीडयं राज्यलक्ष्मीं॥ ६१ ॥

त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः ।
न चेद्विधाता प्रतिधोचितं स्व-राज्यां तु तत्तेनुभवोऽभिधाता॥ ६२ ॥

इत्येतदीयानि वचांसि भूपः श्रुत्वाथःभीमां भृकुटीं दधानः ।
नवोल्लसत्क्रुद्विषवल्लिसून-द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥

वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् ।
तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरकासयिष्यं ॥६४ ॥
  
दंतौ द्विपस्येव मणिं भुजंग-स्येवैणशत्रोरिव केशरांलीं ।
श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥