पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४९

पुटमेतत् सुपुष्टितम्
१२]
१०५
प्रथमदिनयुद्धवर्णनम्


व्युष्टोचितां---बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः ।
संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥

अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः ।
षट्त्रिंशदायुधभृतो धृतोदया वीरा विनिर्ययुरजीर्यविक्रमाः ॥ १२ ॥

शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ।
हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरें ॥ १३ ॥

संग्रामसंगमविनोदहेतवे स्फातिं गतानि नितमां महीयसीं ।
अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥

कश्चिद्विलोक्य कबरीं भियोद्भ्रमत् सारंगशावकंदृशः प्रकंपिनीं ।
ध्यानाध्वगीकृतरणांगणोल्लसत् खड्गश्चचाल करवालमुद्वहन् ॥ १५ ॥

अंगे लगंत इषवः किमंगना कांक्षाः किमंग नितमां प्रियंकराः ।
एतत् विवेचनविधानकौतुकी कश्चिन्महीरणमहीमभूषयत् ॥ १६ ॥

पूर्वं त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवर्त्मना ऽमुना ।
किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यवोचदिति सस्मितं हितं॥ १७ ॥

संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक ।
माभूरनंगरससंगकौतुकी-त्येकं जगाद सुमुखी हसोन्मुखी ॥ १८ ॥

प्रेयांस्तवास्मि यदि वल्लभा ततः स्वोत्खातदंतिरदजातकंकणैः ।
पाणी विभूषय ममाद्य कंचिदि-त्यूचेः प्रियारचितसाचिलोचना॥१९॥

स्नेहातिरेकवशतः स्वपाणिना माताधिमौलितिलकं यदाकरोत् ।
शौर्यात्तदेव कवचाधिकं विदन् कश्चिच्चचालं किंल वीरशेखरः॥२० ॥

कृत्वा करे दलिकखङ्गमुद्गतं तात प्रहंतुमरिवीरकुंजरान् ।
एष्यामि नन्वहम्पीति भाषुकं कश्चिच्चचालं तनयं हसन् मुहः॥२१ ॥

पुत्राद्य संगरमवाप्य सत्वरं विस्तारये र्भुजपराक्रमं तथा ।
वीरप्रसूतिलकतां यथाश्रये कंचिज्जगाद जननी प्रमोदिनी ॥ २२ ॥

मेदस्विवीररससंगसंभव--द्रोमोद्गमत्रुटितवर्म्मसंहतिः ।
मूर्त्तो भयानकरसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः॥ २३॥

14 k