पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५०

पुटमेतत् सुपुष्टितम्
१०६
[ सर्गः
श्रीहम्मीरमहाकाव्ये


वॆिद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः ।
संंभावयन्निति निशम्य काहलां प्रायात् परं समरजित्वरत्वरः ॥ २४ ॥

गृध्रं भ्रमंतमुपरीत्यवक्परो संवर्म्मयन्नयमिह प्रतीक्ष्यतां ।
मूर्ध्रीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥

स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि ।
इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दु:शकुनमध्वनि क्वचित् ॥ २६ ॥

कुंभान्निधाय शिरति प्रपूरितान् एलालवंगरसशीतलैर्जलैः ।
प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥

अल्लावदीनविभुरप्यथोद्भठ-द्विट्प्रोन्मिमांथिषुतयाऽकुलाशयः ।
संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥

अन्योन्यवीक्षणवशोल्लसन्महा–कोपप्ररूढमहिमप्रसृत्वरा: ।
वीरा रवाः प्रतिरवैश्च- दिभि योंगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥

अभ्रंकषोल्लसितचारुचामरे कुक्षिंभरिद्विरदबृंहिते दिशां ।
प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३० ॥

पुष्णंत्यरंविनमयेन संगरो-त्साहं हृदि प्रधनकारिणां नृणां ।
तूर्याणि पूरितहरिंति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥

भक्तुं विपक्षकंरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ ।
चेलुर्भटा अपि बलद्वयाद्रणो-त्साहत्रुटत्त्रुटदशेषकंकटाः ॥ ३२ ॥

पत्ति: पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी ।
मातंगयानगमनो निषादिनं द्वंद्दाहवोऽजनि तदेतिदोष्मतां ॥ ३३ ॥

ऊर्ध्वींभवंत उरुविक्रमैः शिर-स्त्राणानि वीरनिकरस्य मूर्धजाः ।
स्मोत्स्वासयंति घनकालसंभवा भूस्फोठका इव महीप्रदेशकान्॥३४॥
  
अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे ।
पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५॥

कोदंडचंडरुचिमंडलादत्तो दीप्राः क्षुरप्रकिरणाः प्रपातिनः ।
प्रत्यार्थिवीरतिमिराणि वेगतो-प्यानिन्पिरे युधि कथावशेषतां ॥३६॥