पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५८

पुटमेतत् सुपुष्टितम्
११४
[सर्गः
श्रीहम्मीरमहाकाव्ये

तन्मर्म महिमासाहि बिंभ्रत् हृदि परेदिवि ।
शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ।।

यद्यादिशति भूनाथो मामिदानीं तदा रिपुं ।
शरसात्तरसा कुर्वे धारामिव धनंजयः ।। ३५ ।।

नृपोवग्निहतेत्रामा रंस्येहं केन संगरे ।
हित्वा तं महिमासाहे जह्युडुानं धनुर्धरं ।। ३६ ।।

 शकेशवेध्येनासाद्या देशं दूनमनास्ततः ।
 हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् || ३७ ।।

 चकितस्तद्विनाशेन सद्यः सोपि शकेश्वरः ।।
  त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिबिरं न्यधात् ।। ३८ ।।

ढौकनानि ततोभ्येत्य दायंदायमनेकधा ।
खिन्नोसौ दापयामास सुरंगां समयागिरिं ॥ ३९ ॥

 उपलैर्मृतिकापूरै र्दलिकैस्तृणपूलकैः ।
परिखां पूरयामास सोदरश्वान्यदेशतः ॥ ४० ॥

 कियद्भिरप्ययो मासैः सिद्धेत्रौपयिकद्वये ।
शका ढुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥

 विज्ञाय चाहमानास्तं त्परिखां वन्हिंगोलकैः ।
अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ।। ४२ । ।

 तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः ।
 उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ।।

 चीत्कारान्मुमुचुः केपि कंठस्थैर्भापिता भटैः ।
यष्टिलोष्ठकरैर्डिभै रिव श्वानौधुमध्यगाः ॥ ४४ ।।

 तत्तैलदग्धसर्वांगा बभूवुर्द्विषतां भटाः ।
क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः॥ ४५ ।।

जलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात्।
तेजांस्यपि शकारोभ्यो। नेशुर्दाहभयादिव॥ ४६॥