पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५९

पुटमेतत् सुपुष्टितम्
१३]
११५
वर्षाकालवर्णनम्

शकाधीशः शकैरेतां सुरंगां यैरचीखनत् ।
अपूपुरन् द्राग्दोष्मंत स्तेषामेव कलेवरैः ।। ४७ ।।

इत्थं दुर्गजिघृक्षायै धान्यान्यत्नान् शकेश्वरः ।
असृजत्सततं तांस्तां नवकेश्यकरोन्नृपः ।। ४८ ।।

ततो दुर्गं शकेंद्रोसौ हातुमादातुमक्षमः ।
दिने दिनेप्यवासीद दुरगो गिरिकामिव ॥ ४९ ॥

दिवानिशं स योगीवा–शेषसौख्यपराङ्मुखः ।
दृष्टिमेकां ददौ दुर्गे परां च क्षितिमंडले ॥ ५० ॥

दुर्गाग्रहणदुःखाग्निप्लुष्ठमस्याथ मानसं ।
प्रसेक्तुमिव पाथोदः प्रोन्ननाम नभोंगणे ।। ५१ ।।

बर्हिणो व्यदधन्केका उन्नीयोन्नीय कंधरां ।
आव्हयंत इवांभोदं मिलितुं चिरमागतं ॥ ५२ ॥

वीक्ष्याभ्युन्नतमंभोदं केकाव्याजेन केकिनः ।
कदा गामीति पप्रच्छु र्हर्षादर्धोक्तिभंगिभिः ॥ ५३ ॥

उद्गीते केकिभिर्गीते तूर्यिते घनगर्जिते ।
ननर्त्त नर्त्तकीवोच्चै स्तडिद्गगनमंडपे ॥ ५४ ॥

सांद्रोद्बमोल्लसन्नील-तृणश्रेणिच्छलात्क्षितिः ।
मेघप्रियागमप्रीता पर्यधादिव कंचुकं ।। ५५ । ।

दधत्यंवुनिधेः स्पर्धां सरांसीह रराजिरे ।
त्रुटित्वा वारिभारेणा-भ्राणीव पातितान्यधः ॥ ५६ ॥

वियोगिनीनां नेत्राणि व्योम्न्यभ्रपटलानि च।
मिथः स्पर्धां दधंतीव वर्षंतिस्माधिकाऽधिकं ।। ५७ । ।

किरत्यसूचीसंचारा-धारावारिधरे भृशं ।
  वियोगिनीनां लावण्यं जगालेति किमद्भुतं ।। ५८ ।

शंभो: परिभवात्त्यक्त-मधुचापोऽधुना स्मरः ।
वर्षासखस्ताडिब्दंभा दासिश्रममिवातनोत् ॥५९॥