पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७१

पुटमेतत् सुपुष्टितम्
१३]
१२७
हम्मीरराजस्वर्गमगनम्


विशिखान् विकिरन् भूरीन् ध्वानयंश्चापमंडलं ।
क्षणात्स वीरकोठीरो व्याकुलं द्विठ्कुलं व्यधात् ॥ २०० ॥

क्ष्वेडानादैर्द्विषचक्रं त्रासयन्नेणयूथवत् ।
सिंह: सिंह इवाध्यक्षो जज्ञे यज्ञेव वैरिणां ॥ २०१ ॥

नयन्नग्निशिरोल्काभिः प्रतिवीराननंगतां ।
ठाको गंगाधरः स्वाख्यां सत्याख्यामिह तेनिवान् ॥ २०२ ॥

चत्वारोपि व्यराजंत मुद्गलास्ते स्फुरद्बलाः ।
चतुरंगमपि द्वेषि--बलं जेतुमिवोद्यताः ॥ २०३ ॥

परान् परः शतान् प्रेत---पतेरतिथितां नयन् ।
परमारान्वयं चक्रे क्षेत्रसिंहोत्र सार्थकं ॥ २०४ ॥

रिपुप्राणापहाराय दंडभृत् दूतिकास्विव ।
क्ष्वेडासु वीरैर्मुक्तासु चकितं दधिरे शंकाः॥ २०५ ॥

सा कीदृगस्ति स्वःश्री र्यां नृपः परिणिनीषते ।
इति द्रष्टुमिवायासीद्वीरमः प्राग् नृपात् दिवं ॥ १०६ ॥

वीराः परेपि हम्मीरा निर्विण्णा इव जीविते ।
प्रभोः पूर्वं ययुः स्वर्गं स्थितिरेषा भुजाभृतां ॥ २०७ ॥

मूर्छितं महिमासाहिं विभाव्य रिपुपत्रिभिः ।
युद्धाय स्वयमुत्तस्था-–वथ हम्मीरभूपतिः २०८ ॥

अतिधारानिषूनस्य वर्षतः शुचिनाऽमुना ।
शंके द्वेषो भवेन्नोचे त्कथमस्यायमतकृत् ॥ २०९॥

संयत्येकोपि हम्मीरः परो लक्षत्वमाश्रयन् ।
व्योमासिकृत्तैर्द्विद्वक्त्रैः पद्माकरमिवाकरोत् ॥ २१० ॥

हम्मीराग्निशरश्रेणिपरीताः परितः शकाः ।
अमंसत प्रविष्टं स्वं मंडलं चंडदीधितेः ॥ २११ ॥

एकोप्यसौ जिगायाशु प्रभूतानपि वैरिणः ।
एणव्यूहं जयन् सिंहः किं सहायमपेक्षते ॥ २१२ ॥