पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१७५

पुटमेतत् सुपुष्टितम्
१४ ]
१३१
हम्मीरराजवर्णनम्


निःशंकं यवना विगंधिवसनास्तत्र प्रविश्याधुना
कूर्दते महिषा इव क्षितिपते हम्मीर हा त्वां विना ॥ १२ ॥

ईदृक्षं नरमौलिमंडनमणिं हत्वा हहा हेलया
दुःसाधं यदसाधि नाम भवता धातस्तदाचक्षतां ।
नीचानां यदि वेदृशी स्थितिरहो यत्ते प्रयोगं विना-
प्यन्येषां हितवस्तुराहृतिविधौ शश्वद्यतंतेतमां ॥ १३ ॥

नेत्रे निष्कशतां नितांतबधिरीभावं भजेतां श्रुती
नो कार्यं युवयोरतःपरमहो किंचित् क्वचिद्वल्गति ।
याभ्यामेव समीक्षितो गुणगणस्तस्याथ वा संश्रुतो
लज्जेतामितरं हहा किमु न ते श्रोतुं तथा वीक्षितुं ॥ १४ ॥

लोको मूढतया प्रजल्पतुतमां यच्चाहमानः प्रभुः
श्रीहम्मीरनरेश्वरः स्वरगमत् विश्वैकसाधारणः ।
तत्त्वज्ञत्वमुपेत्य कॆिंचन वयं ब्रूमस्तमां स क्षितौ
जीवन्नेव विलोक्यते प्रतिपदं स्तैस्तैर्निजैर्विक्रमैः ॥ १५ ॥

धिक्धिक् त्वां रतिपाल याहि विलयं श्रीसूरवंशाधम
द्राग्वक्त्रं रणमल्ल कृष्णय निजं पापिंस्त्वमप्युच्चकैः ।
एको नंदतु जाज एव जगति स्वाभाविकप्रीतिभृत्
येनात्रायि दिवंगतेपि नृपतौ दुर्गं किलाहर्द्वयीं ॥ १६ ॥

राधेयः कवचं ददौ शिबिरहो मांसं बलिर्मेदिनी
जीमूतोर्धवपुस्तथापि न समा हम्मीरदेवेन ते ।
येनोच्चैः शरणागतस्य महिमासाहेर्निमित्तं क्षणा-
द्रात्मा पुत्रकलत्रभृत्यनिवहो नीतः कथाशेषता ॥ १७ ॥

द्वौ नञौ प्रस्तुतार्थं प्रवदत इतिवत् क्षमाभृता द्विः प्रयुक्ता-
मौचित्याद्याहि याहीति वचनरचनां स्वार्थसंस्थां विधाय ।
यस्तिष्ठन्नप्यलुंपन्नन खलु निजविभोः शासनं स्वामिभक्तः
ख्यातस्तेनैव नाम्नापि च जयतु चिरं चाहमानः सजाजा ॥ १८ ॥