पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८०

पुटमेतत् सुपुष्टितम्
४]
३५
तज्जन्मवर्णनम्


दृष्ट्वानेकरणोत्सेक-क्रीडद्वीरकुलं बलं ।
दधिवांसोदरोद्रेकं दुर्गस्थाः शकपुंगवाः ॥ ११५ ॥

लोका अपि लसच्छोका बभूवुः पुरवासिनः ।
सौख्यनाडिंधमाः के वा परचक्रे समेयुषि ॥ ११६ ॥

नृपादेशात्ततः स्फूर्ज न्शौर्यावेशा भटव्रजाः ।
दुर्गग्रहाग्रहग्रस्ता अभियोद्धुं डुढौकिरे ॥ ११७ ॥

गोलैष्टकैः कुशीभिश्च प्रभिदंतोप्यनेकशः।
न तेऽलंभृष्णवोभूवन् दुर्गं भेत्तुं मनागपि ॥ ११८ ॥

भटानां शैौर्यचातुर्यं दुर्ग्राह्यत्वं पुरस्य च ।
दर्शंदर्शं नरेंद्रोभू द्विषादाश्चर्यचुंबितः ॥ ११९ ॥

मत्वा दुर्गं बलाऽग्राह्यं सोथ नीतिविदां गुरुः ।
वेष्टयित्वाभितस्तस्थौं निवार्य समराद्भटान् ॥ १२० ॥

निर्यातुं च प्रवेष्टुं चा-शक्नुवंतस्ततो भिया ।
पुरोदरस्थिता लोका लेगिवांसो विषीदितुं ॥ १२१ ॥

वारीण्यदुग्धायंतैक्षु-यष्टीयंतं तृणान्यपि ।
एधांस्यचंदनायंत प्राध्यभावात्पुरांतरे ॥ १२२ ॥

त्रिमास्यामपि जग्मुष्या पुरं रक्षितुमक्षमाः ।
पलायिषत सर्वेपि जीवं लात्वा शकबुवाः ॥ १९३ ॥

भक्तिगौरास्ततः पौरा उपदापात्रपाणयः ।
संजग्मिरे महीशस्य जयशस्य तमद्युतेः ॥ १२४ ॥

नृपोपि तेभ्यो वस्रादि दत्वा कृत्वा च सत्क्रियां । ।
स्वच्छोत्सवोच्छलच्छायं प्रविवेश पुरांतरं ॥ १२५ ॥

सैंहिकेयास्यनिर्मुक्त-चंद्रबिंबविडंबिनीं।
पश्यन्नथारिनिर्मुक्त-रणस्तंभपुरश्रियं ॥ १२६ ॥

गजाश्वस्वर्णरत्नाद्यैर्यथास्थाननिवेशितैः ।
स चकार धरासार-मंदिरं माद्यदिंदिरं ।॥ ९२७ ॥