पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/८१

पुटमेतत् सुपुष्टितम्
३६]
[ सर्गः
श्रीहम्मीरमहाकाव्ये

 
क्रमागतोदयस्थानं भास्वानं लब्ध्वा स वाग्भटः ।
कान्कान्भूमीभृतो नैव पादाक्रांतानरीरचत् ॥ ९२८ ॥
 
निवेश्य देशसीमासु चतुर्दिक्षु बलं निजं ।
सुखं द्वादशवर्षाणि स्वयं राज्यं स तेनिवान् ॥ ९२९ ॥
 
तस्मिन्स्वर्लोकलोलाक्षी-कटाक्षविशिखावलैः ।
वीरयोगव्रतादाप्यां वेध्यतामुपचत्वरे ॥ १३० ॥
 
तन्नंदनो जगन्नेत्रा-नंदनश्र्चंदनद्रुवत् ।
जैत्रप्रतापः श्रीजैत्रसिंहोऽभूद्भूमिवल्लभः ॥ १३१॥ युग्मं
  
समूलकाषंकषिता--ऽन्यायसंतमसोदयः।
तिग्मांशुरिव लोकानां यः प्रियं भावुकोऽभवत् ॥ १३२ ॥
 
सद्वंशस्यापि यच्चाप-दंडस्याहो अनौचिती ।
जग्राह दोषमेवास्य समाजे संगते द्विषां ॥ १३३ ॥
 
बिभ्रत्सदानभोगंत्वं सुमनःश्रेणिसेवितः ।
शचीवरयितुर्लीलां यो भूमिष्ठोप्यचूचुरत् ॥ १३४ ॥
 
कर्णजाहं जगाहाने शौर्ये यद्भुजदंडयोः ।
चकंपिरे शिरांसि स्राक् दृढानामपि भूभृताम् ॥ १३५ ॥
 
यदातंकतमग्रस्ते शत्रुशौर्यनभोमणौ ।
व्यक्तं शोकतमोभासी तन्नारीणां कचच्छलात् ॥ १३६ ॥
 
सद्वंशस्याप्यैकमत्यं न यच्चापस्य यस्य च ।
पृष्ठं यद्युध्यदात्प्राच्यः परेषां न पुनः परः ॥ १३७ ॥

अगण्यपुण्यलावण्य-रसप्रसरसारणिः ।
हीरादेवीति तस्यासी त्प्रेयसी श्रेयसीं गुणैः ॥ १३८ ॥

सौंदर्येण जिता यस्या रतिस्तामेव भेजुषी ।
जगदे वह्निदग्धस्य शरणं वह्निरेव वा ॥ १३९ ॥
 
भुजानां भूभुजाः साकं सा कंदर्परसं भृशं ।
शुभं गर्भं दधातिस्म विस्मयैकपदं सतां ॥ १४० ॥