पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११
कव्यमाला।

अपि नित्यानन्दमयं महः श्रियं वहति संततं हृदये।
कः साधारणपुरुषः प्रभवत्वेनामनादर्तुम् ॥ ५ ॥

दौर्गत्यकलुषितानां दूषणतामेव गच्छति गुणोऽपि ।
बिभ्राणो गुणमभजद्विषधरवत्तां दिगम्बरो देवः ॥ ६ ॥

धनवानपि गुणवानप्यभिजनवानप्यपौरुषः पुरुषः ।
श्रृङ्गारितमिव चित्रं न भवति पात्रं दयादरयोः ॥ ७ ॥

पौरुषविमुखः पुरुषः परहितपरुषश्च पौरुषमयोऽपि ।
अपि कृतपरोपकारः स्वकृतश्लाघी च लाघवं भजते ॥ ८॥

शोभामुपैति पुरुषः स्वजातिसदृशेन पौरुषवशेन ।
न ब्राह्मणस्य बडिशं सदृशं न च धीवरेऽधीतम् ॥९॥

न क्षत्रिय इव योद्धा न वैश्यवत्कर्षणादिसंपन्नः ।
विप्रः प्राप्नोति परं चिरं यशः प्रार्थनकृतार्थः ॥ १० ॥

निवसन्निजेऽपि भवने प्रभवति भरणाय यदपि भृत्यानाम् ।
तदपि न गुणवान्पुरुषः प्रवासविमुखः परादरं लभते ॥ ११ ॥

शयनाशनादिविधुरो भवति विदेशेषु चङ्कमक्लेशः ।
निर्धनभवननिवासप्रयासखेदस्य षोडशो भागः ॥ १२ ॥

किं जीवति यच्छायामुपजीवति बन्धुवर्गस्य ।
तरुविटपप्रच्छन्ने प्रक्षिप तापक्षुपे नयनम् ॥ १३ ॥

परदेशे पर्यटतो यापनमपि जन्मनः श्रेयः ।
कृतमुपचितस्य बन्धोर्मुखावलोकात्सुधावगमैः ॥ १४ ॥

तावज्जीवति जन्तुर्यावद्भूङ्क्ते स्वयं समाहृत्य ।
पिण्डं परप्रयुक्तं प्राप्य प्रीणाति परिहृतप्राणः ॥१५॥

न्यक्कारमुदरभरणे लब्ध्वा राहुर्जहावुदरमेव ।
उचितं केतुरहासीदमृतेऽपि कृतार्थनामुदनम् ॥ १६ ॥

इच्छति मानी मरणं न च गच्छति वैरिणः शरणम् ।
मानक्षरणं मरणं मानप्राणस्य केवलं कृतिनः ॥ १७ ॥