पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
हरिहरसुभषितम्

तत्प्रायः परिणीय कामपि रतिं प्राग्जन्मपुण्यार्जिता-
 मद्यालम्भि कुतोऽपि तन्वि कुतुकागारे स्मरेणोत्सवः ॥ १९ ॥

नैशं किमाचरति वासर एव हृद्यं
 नृत्यन्निवैष करभोरु करस्त्वदीयः ।
मेरं सरोजमुखि वञ्जुलकुञ्जपाली-
 मालीमिव त्वमनुपश्यति कस्य हेतोः ॥ २० ॥

तव तन्वि तरुणपुण्यादम्बरमणिमकरसंक्रमो जातः ।
अधिवेलि भवति नियमः फलमविलम्बेन कामस्य ॥ २१ ॥

कालीयैःकुचकाञ्चनाचलचमत्कारः किमुत्सार्यते
 कीहक्कुङ्कुमकेसरविषि मुखे कस्तूरिकालेपनम् ।
स्फीतेऽस्मिञ्जघने सरोजवहने किं नीलचोलार्पणं
 कस्मै साहसिनि त्वमिच्छसि विधेर्विन्यासमन्यादृशम् ॥ २२ ॥

प्रातः कङ्कण किं कदाप्यसि मयाश्लेषेषु विश्लेषितं
 मातः किक्किणि किं कृता कचिदपि त्वं सौरते दूरतः ।
किं मञ्जीर बहिःकृतोऽप्यसि रहस्तातातिपकेरुहा-
 संकेताध्वनि बद्धवैरमिव यन्मौखर्यमभ्यस्यथ ॥ २३ ॥

सविलम्बे वनमालिन्यविलोकनविक्लवस्य नयनस्य ।
अपि केलिगेहदेहलि केवलमवम्बनं त्वमसि ॥ २४॥

केलीसद्मनि पद्मसुन्दरमुखी मन्दाक्षमन्देक्षितं
 संप्राप्तेति समीक्ष्य निर्भरतराविर्भूतचेतोभुवा ।
प्रत्युद्गम्य जवादवारितधनाश्लेषालसात्प्रेयसा
 पर्यकोपरि कार्यते सुकृतिना पादार्पणानुग्रहम् ॥ २५ ॥

लजां संमलितामुपेयुषि मयि व्याधूय कम्पच्छला-
 त्सद्यः खेदमिषाव्यधायि सुदृशा धैर्याय वार्यञ्जलिः।
भूयो मास्तु वियोगवैशसमिति प्रत्यङ्गमालिङ्गने
 मद्गात्रप्रथनोचिता विरचिता रोमाङ्कुरश्रेणयः ॥ २६ ॥