पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
कव्यमला

धौताः स्वर्धुनि मूर्धजास्तव जलैर्जाता जटाजूटता
 स्नातं वारिणि भस्मधूसरमभूदङ्गं क एष क्रमः ।
किंचान्यत्परिमार्जनेन पयसो भालेऽनलेनोत्थितं
 निष्पीतेऽम्बुनि कण्ठ एव गरलज्वालाकुलः क्लाम्यति ॥ ११ ॥

यस्य यस्य तव जातशीकरः स्वस्तरङ्गिणि शिरोऽधिरोहति ।
तेन तेन चरणोदकीकृता मोदमञ्चसि क एष विभ्रमः ॥ १२ ॥

त्रिजगति नगरीणां रीतिराजानकीयं
 भवति नृपतिरेकः सन्तु पौराः सहस्रम् ।
इह पुरहरपुर्यामस्तमर्यादतेयं
 दिवसमपि निवासी यः स काशीनरेशः ॥ १३ ॥

शैलाः सन्तु शतं सुमेरुहिमभृन्मैनाकविन्ध्यादयः
 किं त्वेषां महिमावधारणविधौ गोवर्धनो वर्धते ।
सप्ताहानि मुरारिपाणिकमलकोडोपरि क्रीडता
 येन क्ष्माधरलक्षपक्षदलनः शक्रोऽव्यनुक्रोशितः ॥ १४ ॥

अहो महीयसां पुंसामुपर्युपरि पौरुषम् ।
रामेणाजगवं शम्भोर्भग्नमम्भोजनालवत् ॥ १५ ॥

स्पर्धामर्धाङ्गिन्याः कान्या कर्त्री गिरीन्द्रनन्दिन्याः ।
सा तदपि जलुकन्या मूर्धन्या धूर्जटेर्जयति ॥ १६ ॥

तुल्यं गाधिसुतेन वन्दितमहो पातु सहैतद्गिरा
 गाढे किं च गुणे समं सुजनुषा सद्यः समायोजितम् ।
वैदेहीहृदयेन दाशरथिना द्राक्साकमाकर्षितं
 भमं भूमिभुजां भुजाकुलमदैः सार्ध स्मरारेर्धनुः ॥ १७ ॥

वत्से वेत्सि कुलं त्वमेव किलये शुश्रूषणं लक्ष्मणे
 जानात्याचरितं विपत्तिविधुरे पत्यावपि त्वादृशी ।
विन्ध्यारण्यचरी चिराय शबरीमुख्यं विदध्या इति
 ध्यातुं वक्तुममजि लोचनपयःकुल्यासु कौशल्यया ॥ १८ ॥