पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
कव्यमला


तीव्रैरेव तपोभिरिन्दुरकरोदित्थं जनुर्जापनं
 किं कुर्याद्विधुरो न वाञ्छति विधिस्तल्लाञ्छनप्रोञ्छनम् ॥२७॥

क्षीणः क्षीणः क्षपयसि निशाः पूर्णतायां पुनस्ते
 राहोरास्ते भयमयमपि स्वन्तशल्यं कलङ्कः ।
एतास्वापत्स्वपि हिमरुचे त्वां विनोल्लासलोलं
 कोऽलं कुर्यात्सपदि सकलं भूतलं भाभिराभिः ॥ २८ ॥

अपि दोभ्यो परिरब्धा बद्धापि गुणैरनेकधा निपुणैः ।
निर्गच्छति क्षणादिव जलधिजलोत्पातिपिच्छिता(त्पातपिच्छला)लक्ष्मीः।।

कस्य करान स्खलिता नीरविधिक्लेदपिच्छिला लक्ष्मीः।
भृगुचरणधूलिपरुषे हृदि परिरब्धा हरेः स्थिरेयमभूत् ॥ ३० ॥

धत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः सोदरं
 तन्नाभीगृहमाकलय्य मकरावासं मनाङ्नोज्झति ।
तन्नामप्रणयान्न लुम्पति हरिः श्रीवत्समक्के स्थितं
 किं केन क्रियतां स एव यदभूदेवंदशः स्त्रीवशः ।।.३१ ॥

अपारे पाथोधौ किमिति सतिमिग्राहगहने
 निलीय श्रीनाथः स्वपिति भुजगे शङ्कित इव ।
किमेतावद्भिर्वा भवतु किल सर्वातिशयितः
 प्रियासंश्लिष्टाको व्यपगतभयं को निवसतु ॥ ३२ ॥

लक्ष्मीजनयितुर्जाताः कियन्तो जलजन्तवः ।
खत्रासप्रार्थनापात्रं सोदरोऽस्याः सुरद्रुमः ॥ ३३ ॥

येषामेकतरेण केनचिदपि प्राप्तेन पर्युत्सुको
 मर्यादामवसाद्य माद्यति जनः क्षोणीमपि क्षोभयन् ।
वीचीभिर्विलुठन्ति तानि परितो रत्नानि वारांनिधे-
 नायं प्राक्प्रकृतिं जहाति महतां वित्तैर्विकारः कुतः ॥ ३४ ॥

एकोऽम्बुधिर्जगति जीवति येन तानि
 तावन्ति हन्त सलिलानि समुच्चितानि ।