पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
कव्यमला

भूयो भूयोऽपि काकुं कलयति विवृतत्रोटिरुद्भीविकायं
 नायं प्राप्नोति पाथोलवमपकरुणा चातके तात केयम् ।। ४३ ।।

नीरनिधेरपि नीचान्नाचामति चातकः प्रचुरमम्भः ।
अपि सीकरमुत्कन्धरमुन्नतमम्भोदमर्पयति ॥४४॥

मा धाव तात चातक वारिमुचां तारतम्येन ।
संमिलितजलदकोटिलोटिपुटीपूरमेव तोयं ते ॥ ४५ ॥

प्राप्य प्रावृषमखिलस्तवाधिकारः परोपकारस्य ।
परिहर पयोद चातकयाचनवैमुख्यपातकप्रणयम् ॥ ४६ ॥

अनुरूपमिदं कूप छमच्छन्नस्य किं न ते।
सन्मार्गविभ्रमान्मार्गः पातोऽयं यन्निपातितः॥ ४७ ।।

आलापं कलकण्ठिका न कुरुते कीरा न धीरखरं
 व्याहारं कलयन्ति कोमलगिरः कूजन्ति नो बर्हिणः ।'
लिम्बा(शंपा)डम्बरदुर्दिने बत वने दूरे द्विरेफध्वनिः
 काकाः केवलमेव कांकृतिकृतः कुर्वन्ति कर्णज्वरम् ॥४८॥

मलिनस्यागुरोरेष नामरूपसमक्रमः ।
तथोपलालितो नायं सुखाय ज्वालिते यथा ॥ ४९ ॥

लोचनं रचय चञ्चलतारं ...ञ्चलमुदश्चितहारम् ।
लास्यमन्यदिह पामरि किं चिन्नागरी हरति येन जगन्ति ।। ५०॥

अविभ्रमालोकनदुर्भगाणि प्रव्यक्तवक्रस्तनमण्डलानि ।
अङ्गानि रे पामर कामिनीनामपुण्यतारुण्य किमाश्रितानि ॥५१॥

कति सन्ति नोन्नतिभृतास्तरवस्तदपि त्वमेव गुणकीर्तिवरः ।
न विलादरन्नवरमन्दहरः सहकार कारणमिह भ्रमरः ॥ ५२ ॥

सुखमास पङ्कजनिवासपरः सरसीषु विभ्रमरसी भ्रमधीः ।
समुपैति काननपथाप्यवशः स हि केसर त्वदनुरागरसः ॥५३ ॥

यदभञ्जि पङ्कजमखण्डि दलं न ततोऽवसीदति सरोजवनी ।
यदकारि कन्दकवलः करिणा परिणामतस्तदिह दुर्विषहम् ।। ५४ ॥