पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
कव्यमला

आन्दोलयन्गिरिनिकुञ्जकरञ्जराजी-
 र्नाजीगणः कलम कंचन पौरुषेण ।
ईषत्समुम्मिलितलोचनकोण एव
 कण्ठीरवे किमिति जीवितमुजिहासि ।। ६३ ।।

रे दन्तावलशाव तावकमिदं कुत्रोर्जितं तर्जितं
 कीदृग्वा गिरिकन्दरासु नितरां शुण्डारबिस्फारणम् ।
भूयाद्वा किमिहावीविटपिनां शाखामुखामोटनं
 स्याश्चेदेष विशेषतस्त्वयि घृणा कुण्ठो न कण्ठीरवः ॥ ६॥

येषु प्राक्प्रकृतेषु निःसरदसृग्धारानुसारा पत-
 न्मुक्ता(पात)निरन्तरालमभवत्कान्तारभूमीतलम् ।
पारीन्द्रस्य खरास्त एव मखराः स्यात्कुन तत्पौरुषं
 शुन्या एव बदुरटैः करटिभिभूभृत्तटीभूमयः ॥ ६५ ॥

इति श्रीहरिहरसुभाषिते प्रकीर्णकप्रकरणम् ॥ ११॥

सुमाषितैराहतेभ्यो हृदयेभ्यो महीभृताम् ।
समाप्नुवन्ति सुधियः स्वयमेव समीहितम् ॥ १ ॥

सुभाषितेन विद्वांसः शूराः संग्रामकर्मणा
भीत्यामात्याः प्रजा वित्तराहरन्ति महीभुजम् ॥ २ ॥

विद्वान्विदापमादाय प्रेमभाजो महीभुमः ।
दर्शयित्वा फलं किंचिदनुज्ञातो निवर्तते ॥ ३ ॥

चिरं विलम्बो विदुषां विदेशेषु विधीयते ।
स्वल्पमप्यल्पकालेन तस्मादन्याहृतं हितम् ॥

सबौचित्यान्महत्वस्य मास्तु न्यूनो मनोरथः ।
नोन्माध खेदयात्मानमप्यलीकमनोरथैः ॥ ५ ॥

नेष्यामि लक्षमेवेति प्रतिज्ञाय अमन्भुवस् ।
प्रपेदे पुनरावृत्तिं न महादेवठकुरः ॥ ६ ॥