पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
हरिहरसुभषितम्

देशान्तरे वयो नीवं गतं लोकान्तरेऽपि वा।
विभावयन्तु विद्वांसो बन्धूनां किं विशिष्यते ॥ ५ ॥

एकतोऽपरितोषश्चदन्यमन्यं महीभुजम् ।
निदाघपान्थवच्छायामन्यामन्यामुपाश्रयेत् ॥ ८॥

राजानमन्यमन्यं यत्संश्रयन्ते मनीषिणः ।
राज्ञासेवं यशोमोषो नैष दोषो मनीषिणाम् ॥ ९॥

द्रष्टव्याः कष्टग़म्मेऽपि नगरे नगरे नृपाः ।
प्रापकादृष्टसंसृष्टः कश्चित्स्यादेव कस्यचित् ॥ १० ॥

चिरं विनिर्गमो बन्धुवर्गमोदापनोदनः ।
तस्मादपूर्णकामोऽपि समेत्य प्रवसेत्पुनः ॥ ११ ॥

धात्रा वक्रेण धनुषा गुणोत्कर्षेण मार्गणाः ।।
अपि लब्धेषु लक्षेषु प्रक्षिप्यन्ते पुनः पुनः ॥ १२॥

अर्थानाहस्तोऽनाः समायान्ति प्रमादिनः ।
अप्रमतस्ततो मार्गो नित्यमेवास्तु वित्तवान् ॥ १३ ॥

हरिणाथो मनाक्याथोमजनादर्जितं चिरात् ।
पथि प्रकटचोरेण हा विन्धनमहारयत् ॥ ११ ॥

मारयन्ति नराः क्रूरा दूरादाहरतः प्रियम् ।
वाटपाटच्चरैर्नाशं वीतः शंकर ठक्कुरः ॥ १५॥

अर्थस्योपार्जनं कष्टं कष्टमस्य गृहागमः ।
तस्यागतस्य बन्धुभ्यो विनियोगः सुखावहः ।। १६ ॥

अर्थस्यानर्थपूर्णस्य कोऽवसीदतु संग्रहे ।
तत्संतुष्टेर्न चेदिष्टैर्दृष्टैः स्यान्नयनोत्सवः ॥ १७ ॥

तानि वित्तानि किं येषां विनियोलो न बन्धुषु ।
निन्द्या विद्यापि सा यस्या विनोदः स्यान्न संसदि ॥ १८ ॥
 .
शरीरभरणेनैव पर्याप्नोति न पौरुषम् ।
परोपयोगशून्यस्य वैशाल्यं शाल्मलेरलम् ॥ १९॥